Mandukya Upanishad

Quelltext

paranchi khani vy-atrinat-svayambhuh |tasmat-paran pashyati nantaratman |kash chid-dhirah pratyag-atmanam-aiksat |avritta chaksur-anritatvam-ichchhan ||1||
पराञ्चि खानि व्यतृणत्स्वयम्भूः ।तस्मात्पराङ् पश्यति नान्तरात्मन् ।कश् चिद्धीरः प्रत्यगात्मानमैक्षत् ।आवृत्त चक्षुरमृतत्वमिच्छन् ॥१॥
parāñci khāni vy-atr̥ṇat-svayambhūḥ ।tasmāt-parāṅ paśyati nāntarātman ।kaś cid-dhīraḥ pratyag-ātmānam-aikṣat ।āvr̥tta cakṣur-amr̥tatvam-icchan ॥1॥

Auswärts die Höhlungen der Schöpfer bohrte:
Darum sieht man nach außen, nicht im Innern.
Ein Weiser wohl inwendig sah den Atman (die Seele),
In sich gesenkt den Blick, das Ew'ge suchend. #PD

parachah kaman-anu yanti balah |te nrityor-yanti vi tatasya pasham |atha dhira anritatvam viditva |dhruvam-adhruveshv-iha na prarthayante ||2||
पराचः कामाननु यन्ति बालाः ।ते मृत्योर्यन्ति वि ततस्य पाशम् ।अथ धीरा अमृतत्वं विदित्वा ।ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥२॥
parācaḥ kāmān-anu yanti bālāḥ ।te mr̥tyor-yanti vi tatasya pāśam ।atha dhīrā amr̥tatvaṁ viditvā ।dhruvam-adhruveṣv-iha na prārthayante ॥2॥

Den Lüsten draußen laufen nach die Toren
Und gehn ins Netz des ausgespannten Todes;
Doch Weise, wissend was unsterblich, werden
Im Wechsel hier das Bleibende nicht suchen. #PD

yena rupam rasam gandham shabdan-spar"am" cha maithunan |etena iva vi janati |kim-atra pari shishyate |
येन रूपं रसं गन्धं शब्दान्स्पर्"आं" च मैथुनान् ।एतेन इव वि जानाति ।किमत्र परि शिष्यते ।
yena rūpaṁ rasaṁ gandhaṁ śabdān-spar"āṁ" ca maithunān ।etena iva vi jānāti ।kim-atra pari śiṣyate ।

Durch den man sieht, schmeckt, riecht, hört und
Berührung gegenseitig fühlt,
Durch ihn allein erkennt einer, –
Was fragt ihr nach dem übrigen! #PD

etad-vai tat ||3||
एतद्वै तत् ॥३॥
etad-vai tat ॥3॥

Wahrlich, dieses ist das! #PD

svapnantam jagaritantam chobhau yenanu pashyati |mahantam vibhum-atmanam matva |dhiro na shochati ||4||
स्वप्नान्तं जागरितान्तं चोभौ येनानु पश्यति ।महान्तं विभुमात्मानं मत्वा ।धीरो न शोचति ॥४॥
svapnāntaṁ jāgaritāntaṁ cobhau yenānu paśyati ।mahāntaṁ vibhum-ātmānaṁ matvā ।dhīro na śocati ॥4॥

Durch den man überschaut beide,
Des Traumes und des Wachens Stand,
Den Atman, groß, alldurchdringend,
Kennt der Weise und grämt sich nicht. #PD

ya imam madhv-adam veda atmanam jivam-antikat-ishanam bhuta bhavyasya |na tato vi jugupsate |
य इमं मध्वदं वेद आत्मानं जीवमन्तिकातीशानं भूत भव्यस्य ।न ततो वि जुगुप्सते ।
ya imaṁ madhv-adaṁ veda ātmānaṁ jīvam-antikāt-īśānaṁ bhūta bhavyasya ।na tato vi jugupsate ।

Wer ihn, dem alles ist Honig,
Als Selbst, als Seele nah sich weiß, Herrn des Vergangnen und Künft'gen,
Der ängstigt sich vor keinem mehr. #PD

etad-vai tat ||5||
एतद्वै तत् ॥५॥
etad-vai tat ॥5॥

Wahrlich, dieses ist das! #PD

yah purvam tapaso jatam |adbhyah purvam-ajayata |guham pra vishya tishthantam |yo bhutebhir-vy-apashyat |
यः पूर्वं तपसो जातम् ।अद्भ्यः पूर्वमजायत ।गुहां प्र विश्य तिष्ठन्तं ।यो भूतेभिर्व्यपश्यत् ।
yaḥ pūrvaṁ tapaso jātam ।adbhyaḥ pūrvam-ajāyata ।guhāṁ pra viśya tiṣṭhantaṁ ।yo bhūtebhir-vy-apaśyat ।

Wer ihn, der da war vor Tapas, –
Vor den Urwassern war er schon, – In Herzenshöhle sieht weilen,
Wer ihn schaut durch die Wesen hin, – #PD

etad-vai tat ||6||
एतद्वै तत् ॥६॥
etad-vai tat ॥6॥

Wahrlich, dieses ist das! #PD

ya pranena sam-bhavaty-aditir-devatamayi |guham pra vishya tishthantim |ya bhutebhir-vy-ajayata |
या प्राणेन सम्भवत्यदितिर्देवतामयी ।गुहां प्र विश्य तिष्ठन्तीं ।या भूतेभिर्व्यजायत ।
yā prāṇena sam-bhavaty-aditir-devatāmayī ।guhāṁ pra viśya tiṣṭhantīṁ ।yā bhūtebhir-vy-ajāyata ।

Und wer die lebendurchsetzte
Götterträgerin Aditi In Herzenshöhle sieht weilen,
Sich gebärend durch Wesen hin, – #PD

etad-vai tat ||7||
एतद्वै तत् ॥७॥
etad-vai tat ॥7॥

Wahrlich, dieses ist das! #PD

aranyor-ni hito jataveda |garbha iva subhrito garbhinibhih |dive diva idyo jagrivadbhir-havishmadbhir-manushyebhir-agnih |
अरण्योर्नि हितो जातवेदा ।गर्भ इव सुभृतो गर्भिणीभिः ।दिवे दिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ।
araṇyor-ni hito jātavedā ।garbha iva subhr̥to garbhiṇībhiḥ ।dive diva īḍyo jāgr̥vadbhir-haviṣmadbhir-manuṣyebhir-agniḥ ।

«Versteckt in Reibhölzern, der Wesenkenner,
Wie Leibesfrucht von Schwangern wohlgehütet, Zu preisen täglich neu von aufgewachten,
Von opferfreud'gen Menschen ist Gott Agni», – #PD

etad-vai tat ||8||
एतद्वै तत् ॥८॥
etad-vai tat ॥8॥

Wahrlich, dieses ist das! #PD

yatash chod-eti suryo |'stam yatra cha gachchhati |tam devah sarve 'rpitas |tad-u naty-eti kash chana |
यतश् चोदेति सूर्यो ।ऽस्तं यत्र च गच्छति ।तं देवाः सर्वे ऽर्पितास् ।तदु नात्येति कश् चन ।
yataś cod-eti sūryo ।'staṁ yatra ca gacchati ।taṁ devāḥ sarve 'rpitās ।tad-u nāty-eti kaś cana ।

Aus dem der Sonne Aufgang ist,
In dem sie wieder untergeht, Die Götter all in ihm fußen,
Ihn überschreitet keiner je, – #PD

etad-vai tat ||9||
एतद्वै तत् ॥९॥
etad-vai tat ॥9॥

Wahrlich, dieses ist das! #PD

yad-eveha tad-amutra |yad-amutra tad-anv-iha |nrityoh sa nrityum-apnoti |ya iha naneva pashyati ||10||
यदेवेह तदमुत्र ।यदमुत्र तदन्विह ।मृत्योः स मृत्युमाप्नोति ।य इह नानेव पश्यति ॥१०॥
yad-eveha tad-amutra ।yad-amutra tad-anv-iha ।mr̥tyoḥ sa mr̥tyum-āpnoti ।ya iha nāneva paśyati ॥10॥

Was hier ist, das ist auch dorten,
Was dorten ist, das ist auch hier; Von Tod in neuen Tod stürzt sich,
Wer hier Verschied'nes meint zu sehn. #PD

manasa ivedam-aptavyam |neha nanasti kin chana |nrityoh sa nrityum gachchhati |ya iha naneva pashyati ||11||
मनस इवेदमाप्तव्यं ।नेह नानास्ति किञ् चन ।मृत्योः स मृत्युं गच्छति ।य इह नानेव पश्यति ॥११॥
manasa ivedam-āptavyaṁ ।neha nānāsti kiñ cana ।mr̥tyoḥ sa mr̥tyuṁ gacchati ।ya iha nāneva paśyati ॥11॥

Im Geiste soll man dies merken:
Nicht ist hier Vielheit irgendwie,
Von Tod zu neuem Tod schreitet,
Wer hier Verschied'nes meint zu sehn. #PD

angushtha matrah purusho madhya atmani tishthati |ishano bhuta bhavyasya |na tato vi jugupsate |
अङ्गुष्ठ मात्रः पुरुषो मध्य आत्मनि तिष्ठति ।ईशानो भूत भव्यस्य ।न ततो वि जुगुप्सते ।
aṅguṣṭha mātraḥ puruṣo madhya ātmani tiṣṭhati ।īśāno bhūta bhavyasya ।na tato vi jugupsate ।

Zollhoch an Größe weilt mitten
Im Leibe hier der Purusha,
Herr des Vergangnen und Künft'gen,
Wer ihn kennt, ängstigt sich nicht mehr, #PD

etad-vai tat
एतद्वै तत्
etad-vai tat

Wahrlich, dieses ist das! #PD

angushtha matrah purusho jyotir-ivadhumaka |ishano bhuta bhavyasya |sa evadya sa u shvah |
अङ्गुष्ठ मात्रः पुरुषो ज्योतिरिवाधूमक ।ईशानो भूत भव्यस्य ।स एवाद्य स उ श्वः ।
aṅguṣṭha mātraḥ puruṣo jyotir-ivādhūmaka ।īśāno bhūta bhavyasya ।sa evādya sa u śvaḥ ।

Wie Flamme ohne Rauch, zollhoch
An Größe ist der Purusha,
Herr des Vergangnen und Künft'gen,
Er ist es heut und morgen auch. #PD

etad-vai tat ||13||
एतद्वै तत् ॥१३॥
etad-vai tat ॥13॥

Wahrlich, dieses ist das! #PD

yathodakam durge vrishtam parvateshu vi dhavati |evam dharman-prithak-pashyans |tan-evanu vi dhavati ||14||
यथोदकं दुर्गे वृष्टं पर्वतेषु वि धावति ।एवं धर्मान्पृथक्पश्यंस् ।तानेवानु वि धावति ॥१४॥
yathodakaṁ durge vr̥ṣṭaṁ parvateṣu vi dhāvati ।evaṁ dharmān-pr̥thak-paśyaṁs ।tān-evānu vi dhāvati ॥14॥

Wie Wasser, im Gebirg regnend,
An den Abhängen sich verläuft,
So verläuft, wer den Eindrücken
Einzeln folgt, hinter ihnen sich. #PD

yathodakam shuddhe shuddham a siktam |tadrig-eva bhavati |evam muner-vi janata atma bhavati gautama ||15||
यथोदकं शुद्धे शुद्धम् आ सिक्तं ।तादृगेव भवति ।एवं मुनेर्वि जानत आत्मा भवति गौतम ॥१५॥
yathodakaṁ śuddhe śuddham ā siktaṁ ।tādr̥g-eva bhavati ।evaṁ muner-vi jānata ātmā bhavati gautama ॥15॥

Wie reines Wasser, zu reinem
Gegossen, eben solches bleibt,
So bleibt dem weisen Schweigsamen
Rein die Seele, o Gautama. #PD