Mandukya Upanishad

Quelltext

anyach-chhreyo 'nyad-uta iva preyah |te ubhe nanarthe purusham sinitas |tayoh shreya a dadanasya sadhu bhavati |hiyate 'rthad-ya u preyo vrinite ||1||
अन्यच्छ्रेयो ऽन्यदुत इव प्रेयः ।ते उभे नानार्थे पुरुषं सिनीतस् ।तयोः श्रेय आ ददानस्य साधु भवति ।हीयते ऽर्थाद्य उ प्रेयो वृणीते ॥१॥
anyac-chreyo 'nyad-uta iva preyaḥ ।te ubhe nānārthe puruṣaṁ sinītas ।tayoḥ śreya ā dadānasya sādhu bhavati ।hīyate 'rthād-ya u preyo vr̥ṇīte ॥1॥

"Ein andres ist das Bessere, und ein andres
Das Liebere, die, verschiednen Ziels, euch fesseln;
Wer sich das Bessere wählt, dem ist's zum Heile,
Des Zwecks geht, wer das Liebere wählt, verlustig; #PD

shreyash-cha preyash-cha manushyam-etah |tau sam-paritya vivinakti dhirah |shreyo hi dhiro 'bhi preyaso vrinite |preyo mando yoga ksemad-vrinite ||2||
श्रेयश्च प्रेयश्च मनुष्यमेतः ।तौ सम्परीत्य विविनक्ति धीरः ।श्रेयो हि धीरो ऽभि प्रेयसो वृणीते ।प्रेयो मन्दो योग क्षेमाद्वृणीते ॥२॥
śreyaś-ca preyaś-ca manuṣyam-etaḥ ।tau sam-parītya vivinakti dhīraḥ ।śreyo hi dhīro 'bhi preyaso vr̥ṇīte ।preyo mando yoga kṣemād-vr̥ṇīte ॥2॥

Das Bessere und das Liebere naht dem Menschen;
Umwandelnd beide, scheidet sie der Weise;
Das Bessere zieht der Weise vor dem Liebern,
Erwerbend, wahrend, wählt der Tor das Lieb're #PD

sa tvam priyan-priya rupansh-cha kaman-abhi dhyayan-nachiketo 'ty-asraksih |na itam sriṅkam vitta mayim-avapto |yasyam majjanti bahavo manushyah ||3||
स त्वं प्रियान्प्रिय रूपांश्च कामानभि ध्यायन्नचिकेतो ऽत्यस्राक्षीः ।न इतां सृṅकां वित्त मयीमवाप्तो ।यस्यां मज्जन्ति बहवो मनुष्याः ॥३॥
sa tvaṁ priyān-priya rūpāṁś-ca kāmān-abhi dhyāyan-naciketo 'ty-asrākṣīḥ ।na itāṁ sr̥ṅkāṁ vitta mayīm-avāpto ।yasyāṁ majjanti bahavo manuṣyāḥ ॥3॥

Du hast die holden, scheinbar holden Lüste
Erwägend, Naciketas, abgewiesen;
Nicht hat gefesselt dich des Reichtums Kette,
In die verstrickt so viele untersinken. #PD

duram-ete vi parite vishuchi avijna ya cha vidyeti jnata |vidyabhipsinam nachiketasam manye |na tva kama bahavo 'lolupanta ||4||
दूरमेते वि परीते विषूची अविज्ञा या च विद्येति ज्ञाता ।विद्याभीप्सिनं नचिकेतसं मन्ये ।न त्वा कामा बहवो ऽलोलुपन्त ॥४॥
dūram-ete vi parīte viṣūcī avijñā yā ca vidyeti jñātā ।vidyābhīpsinaṁ naciketasaṁ manye ।na tvā kāmā bahavo 'lolupanta ॥4॥

Ja, weit verschieden und entgegenstehend
Ist, was genannt wird Wissen und Nichtwissen;
Nach Wissen seh' ich Naciketas trachten,
Der Lüste Heerschar hat dich nicht zerrüttet. #PD

avijnayam-antare vartamanah |svayam dhirah panditam manyamanah |dandranyamanah pari yanti mudha |andhena iva niyamana yathandhah ||5||
अविज्ञायामन्तरे वर्तमानाः ।स्वयं धीराः पण्डितं मन्यमानाः ।दन्द्रम्यमाणाः परि यन्ति मूढा ।अन्धेन इव नीयमाना यथान्धाः ॥५॥
avijñāyām-antare vartamānāḥ ।svayaṁ dhīrāḥ paṇḍitaṁ manyamānāḥ ।dandramyamāṇāḥ pari yanti mūḍhā ।andhena iva nīyamānā yathāndhāḥ ॥5॥

In des Nichtwissens Tiefe hin sich windend,
Sich selbst als Weise, als Gelehrte wähnend,
So laufen ziellos hin und her die Toren,
Wie Blinde, die ein selbst auch Blinder anführt. #PD

na samparayah prati bhati balam pra madyantam vitta mohena mudham |ayam loko nasti para iti mani |punah punar-vasham-a padyate me ||6||
न साम्परायः प्रति भाति बालं प्र माद्यन्तं वित्त मोहेन मूढम् ।अयं लोको नास्ति पर इति मानी ।पुनः पुनर्वशमा पद्यते मे ॥६॥
na sāmparāyaḥ prati bhāti bālaṁ pra mādyantaṁ vitta mohena mūḍham ।ayaṁ loko nāsti para iti mānī ।punaḥ punar-vaśam-ā padyate me ॥6॥

Das Sterbenmüssen geht nicht ein dem Toren,
Dem Taumelnden, durch Reichtums Blendung Blinden;
«Dies ist die Welt, kein Jenseits gibt's!» so wähnend
Verfällt er immer wieder meiner Herrschaft. #PD

shravanayapi bahubhir-yo na labhyah |shrinvanto 'pi bahavo yam na vidyuh |ascharyo vakta |kushalo 'sya labdha |ascharyo jnata kushalanu shishtah ||7||
श्रवणायापि बहुभिर्यो न लभ्यः ।शृण्वन्तो ऽपि बहवो यं न विद्युः ।आश्चर्यो वक्ता ।कुशलो ऽस्य लब्धा ।आश्चर्यो ज्ञाता कुशलानु शिष्टः ॥७॥
śravaṇāyāpi bahubhir-yo na labhyaḥ ।śr̥ṇvanto 'pi bahavo yaṁ na vidyuḥ ।āścaryo vaktā ।kuśalo 'sya labdhā ।āścaryo jñātā kuśalānu śiṣṭaḥ ॥7॥

Von dem auch zu hören, vielen nicht beschieden.
Den viele, von ihm hörend, nicht begriffen,
– Ein Wunder, wer ihn lehrt, kundig, wer ihn auffaßt,
Ein Wunder, wer ihn kennt, belehrt von Kund'gen. #PD

na narenavarena prokta esha suvijneyo bahudha chintyamanah |ananyaprokte gatir-atra nasti |aniyan-hy-atarkyam-anu pramanat ||8||
न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः ।अनन्यप्रोक्ते गतिरत्र नास्ति ।अणीयान्ह्यतर्क्यमणु प्रमाणात् ॥८॥
na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ ।ananyaprokte gatir-atra nāsti ।aṇīyān-hy-atarkyam-aṇu pramāṇāt ॥8॥

Nicht, wenn verkündigt von gemeinen Menschen,
Ist leicht er faßbar, selbst bei vielem Sinnen;
Und ohne Lehrer ist hier gar kein Zugang:
Zu tief ist er für eignes tiefes Denken. #PD

na isha tarkena matir-apaneya |proktanyena iva sujnanaya preshtha |yam tvam-apah |satya dhritir-batasi |tvadrin-no bhuyan-nachiketah prashta ||9||
न इषा तर्केण मतिरापनेया ।प्रोक्तान्येन इव सुज्ञानाय प्रेष्ठ ।यां त्वमापः ।सत्य धृतिर्बतासि ।त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥९॥
na iṣā tarkeṇa matir-āpaneyā ।proktānyena iva sujñānāya preṣṭha ।yāṁ tvam-āpaḥ ।satya dhr̥tir-batāsi ।tvādr̥ṅ-no bhūyān-naciketaḥ praṣṭā ॥9॥

Nicht ist, durch Grübeln dieser Sinn zu fassen,
Doch faßbar wohl, wenn einer dir ihn lehrt, Freund;
Dir ward er jetzt, denn treu war dein Beharren;
Ja, solche Frager wünschen wir, wie du bist! #PD

janany-aham shevadhir-ity |anityam |na hy-adhruvaih prapyate hi dhruvam tat |
जानाम्यहं शेवधिरित्य् ।अनित्यं ।न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।
jānāmy-ahaṁ śevadhir-ity ।anityaṁ ।na hy-adhruvaiḥ prāpyate hi dhruvaṁ tat ।

Ich weiß etwas, Schatz heißt es, doch vergänglich;
Das Wechselnde kann Bleibendes nicht wirken. #PD

tato maya nachiketash-chito 'gnih |anityair-dravyaih praptavan-asmi nityam ||10||
ततो मया नाचिकेतश्चितो ऽग्निः ।अनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥१०॥
tato mayā nāciketaś-cito 'gniḥ ।anityair-dravyaiḥ prāptavān-asmi nityam ॥10॥

Darum baut' ich das Nâciketa-Feuer;
Nichtew'gen Stoffs erschloß es mir das Ew'ge. #PD

kamasyaptim jagatah pratishtham krator-anantyam-a bhayasya param-stoma mahad-uru gayam pra tishtham drishtva dhritya dhiro nachiketo 'ty-asraksih ||11||
कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यम भयस्य पारम्स्तोम महदुरु गायं प्र तिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतो ऽत्यस्राक्षीः ॥११॥
kāmasyāptiṁ jagataḥ pratiṣṭhāṁ krator-ānantyam-a bhayasya pāram-stoma mahad-uru gāyaṁ pra tiṣṭhāṁ dr̥ṣṭvā dhr̥tyā dhīro naciketo 'ty-asrākṣīḥ ॥11॥

Was Wunschvollendung, was der Welten Grund ist,
Des Werks Unendlichkeit, das Rettungsufer,
Des Ruhmes Großheit, Weitverbreitung, Gründung,
Da (sahst und) hast mit Festigkeit, sie abgewiesen. #PD

tam dur-darsham gudham-anu pra vishtam guha hitam gahvare-shtham puranam |adhyatma yogadhigamena devam matva |dhiro harsha shokau jahati ||12||
तं दुर्दर्शं गूढमनु प्र विष्टं गुहा हितं गह्वरेष्ठं पुराणम् ।अध्यात्म योगाधिगमेन देवं मत्वा ।धीरो हर्ष शोकौ जहाति ॥१२॥
taṁ dur-darśaṁ gūḍham-anu pra viṣṭaṁ guhā hitaṁ gahvare-ṣṭhaṁ purāṇam ।adhyātma yogādhigamena devaṁ matvā ।dhīro harṣa śokau jahāti ॥12॥

Den schwer zu schauenden, geheimnisvollen,
Den in der Höhle tief versteckten Alten,
Wer den durch Hingebung (yoga) im eignen Innern
Als Gott erfaßt, läßt Lust und Leid dahinten. #PD

etach-chhrutva sam-pari grihya martyah pra vrihya |dharnyam-anum-etam-apya |sa modate |modaniyam hi labdhva |vi vritam sadma nachiketasam manye ||13||
एतच्छ्रुत्वा सम्परि गृह्य मर्त्यः प्र वृह्य ।धर्म्यमणुमेतमाप्य ।स मोदते ।मोदनीयं हि लब्ध्वा ।वि वृतं सद्म नचिकेतसं मन्ये ॥१३॥
etac-chrutvā sam-pari gr̥hya martyaḥ pra vr̥hya ।dharmyam-aṇum-etam-āpya ।sa modate ।modanīyaṁ hi labdhvā ।vi vr̥taṁ sadma naciketasaṁ manye ॥13॥

Der Sterbliche, der dies vernahm und faßte,
Abtat was äußerlich (dharmyam), ergriff das Feine,
Der wird sein froh; ja, er besitzt was froh macht!
Naciketas ist als Wohnung ihm bereitet. #PD

anyatra dharmad-anyatradharmat |anyatrasmat-kritakritat |anyatra bhutach-cha bhavyach-cha |yat-tat-pashyasi |tad-vada ||14||
अन्यत्र धर्मादन्यत्राधर्मात् ।अन्यत्रास्मात्कृताकृतात् ।अन्यत्र भूताच्च भव्याच्च ।यत्तत्पश्यसि ।तद्वद ॥१४॥
anyatra dharmād-anyatrādharmāt ।anyatrāsmāt-kr̥tākr̥tāt ।anyatra bhūtāc-ca bhavyāc-ca ।yat-tat-paśyasi ।tad-vada ॥14॥

Was frei von Gutem und Bösem,
Frei von Geschehn und Nichtgeschehn,
Frei von Vergangnem und Künft'gem –
Was du als solches siehst, – sag' an! –
(Naciketas schweigt.) #PD

sarve veda yat-padam-a mananti |tapansi sarvani cha yad-vadanti |yad-ichchhanto brahmacharyam charanti |tat-te padam sangrahena braviny |
सर्वे वेदा यत्पदमा मनन्ति ।तपांसि सर्वाणि च यद्वदन्ति ।यदिच्छन्तो ब्रह्मचर्यं चरन्ति ।तत्ते पदं संग्रहेण ब्रवीम्य् ।
sarve vedā yat-padam-ā mananti ।tapāṁsi sarvāṇi ca yad-vadanti ।yad-icchanto brahmacaryaṁ caranti ।tat-te padaṁ saṁgraheṇa bravīmy ।

Das Wort, das alle Veden uns verkünden,
Das sich in jeglicher Kasteiung ausdrückt,
Um das in Brahmanschülerschaft sie leben,
Dies Wort vernimm in einem Inbegriffe: #PD

om-ity-etat ||15||
ओमित्येतत् ॥१५॥
om-ity-etat ॥15॥

Om! so lautet es.

etad-dhy-evaksaram brahma |etad-dhy-evaksaram param |etad-dhy-evaksaram jnatva |yo yad-ichchhati |tasya tat ||16||
एतद्ध्येवाक्षरं ब्रह्म ।एतद्ध्येवाक्षरं परम् ।एतद्ध्येवाक्षरं ज्ञात्वा ।यो यदिच्छति ।तस्य तत् ॥१६॥
etad-dhy-evākṣaraṁ brahma ।etad-dhy-evākṣaraṁ param ।etad-dhy-evākṣaraṁ jñātvā ।yo yad-icchati ।tasya tat ॥16॥

Ja, diese Silbe ist Brahman,
Diese Silbe das Höchste ist;
Wer dieser Silbe ist kundig,
Was er wünschen mag, fällt ihm zu. #PD

etad-alambanam shreshtham |etad-alambanam param |etad-alambanam jnatva |brahma loke mahiyate ||17||
एतदालम्बनं श्रेष्ठम् ।एतदालम्बनं परम् ।एतदालम्बनं ज्ञात्वा ।ब्रह्म लोके महीयते ॥१७॥
etad-ālambanaṁ śreṣṭham ।etad-ālambanaṁ param ।etad-ālambanaṁ jñātvā ।brahma loke mahīyate ॥17॥

Dies ist der Stützen vornehmste,
Diese Stütze die höchste ist;
Wer dieser Stütze ist kundig,
Lebt selig in der Brahmanwelt. #PD

na jayate nriyate va vipaschin |nayam kutash-chin |na babhuva kash-chit |ajo nityah shashvato 'yaṃ purano |na hanyate hanyamane sharire
न जायते म्रियते वा विपश्चिन् ।नायं कुतश्चिन् ।न बभूव कश्चित् ।अजो नित्यः शाश्वतो ऽयṃ पुराणो ।न हन्यते हन्यमाने शरीरे
na jāyate mriyate vā vipaścin ।nāyaṁ kutaś-cin ।na babhūva kaś-cit ।ajo nityaḥ śāśvato 'yaṃ purāṇo ।na hanyate hanyamāne śarīre

Nicht wird geboren und nicht stirbt der Seher,
Stammt nicht von jemand, wird auch nicht zu jemand.
Von ewig her, bleibt ewig er der Alte,
Wird nicht getötet, wenn den Leib man tötet. #PD

hanta chen-manyate hantum |hatash-chen-manyate hatam |ubhau tau na vi janito |nayam hanti |na hanyate ||19||
हन्ता चेन्मन्यते हन्तुं ।हतश्चेन्मन्यते हतम् ।उभौ तौ न वि जानीतो ।नायं हन्ति ।न हन्यते ॥१९॥
hantā cen-manyate hantuṁ ।hataś-cen-manyate hatam ।ubhau tau na vi jānīto ।nāyaṁ hanti ।na hanyate ॥19॥

Wer, tötend, glaubt, daß er töte,
Wer, getötet, zu sterben glaubt,
Irr gehen dieser wie jener:
Der stirbt nicht, und der tötet nicht! #PD

anor-aniyan |mahato mahiyan |atmasya jantor-ni hito guhayam |tam-akratuh pashyati vita shoko dhatu prasadan-mahimanam-atmanah ||20||
अणोरणीयान् ।महतो महीयान् ।आत्मास्य जन्तोर्नि हितो गुहायाम् ।तमक्रतुः पश्यति वीत शोको धातु प्रसादान्महिमानमात्मनः ॥२०॥
aṇor-aṇīyān ।mahato mahīyān ।ātmāsya jantor-ni hito guhāyām ।tam-akratuḥ paśyati vīta śoko dhātu prasādān-mahimānam-ātmanaḥ ॥20॥

Des Kleinen Kleinstes
und des Großen Größtes (Chând.3,14,3),
Wohnt er als Selbst hier dem Geschöpf im Herzen;
Frei von Verlangen schaut man, fern von Kummer,
Gestillten Sinnendrangs des Atman Herrlichkeit. #PD

asino duram vrajati |shayano yati sarvatah |kas-tam madamadam devam mad-anyo jnatum-arhati ||21||
आसीनो दूरं व्रजति ।शयानो याति सर्वतः ।कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥२१॥
āsīno dūraṁ vrajati ।śayāno yāti sarvataḥ ।kas-taṁ madāmadaṁ devaṁ mad-anyo jñātum-arhati ॥21॥

Er sitzt und wandert doch fernhin,
Er liegt und schweift doch allerwärts,
Des Gottes Hin- und Her-Wogen,
Wer verstände es außer mir? #PD

ashariram sharireshv |anavastheshv-ava sthitam-|mahantam vibhum-atmanam matva |dhiro na shochati ||22||
अशरीरं शरीरेष्व् ।अनवस्थेष्वव स्थितम्।महान्तं विभुमात्मानं मत्वा ।धीरो न शोचति ॥२२॥
aśarīraṁ śarīreṣv ।anavastheṣv-ava sthitam-।mahāntaṁ vibhum-ātmānaṁ matvā ।dhīro na śocati ॥22॥

In den Leibern den Leiblosen,
Im Unsteten den Stetigen,
Den Atman, groß, alldurchdringend,
Schaut der Weise und grämt sich nicht. #PD

nayam-atma pravachanena labhyo na medhaya na bahuna shrutena |yam-eva isha vrinute |tena labhyah |tasya isha atma vi vrinute tanum svam ||23||
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।यमेव इष वृणुते ।तेन लभ्यः ।तस्य इष आत्मा वि वृणुते तनुं स्वाम् ॥२३॥
nāyam-ātmā pravacanena labhyo na medhayā na bahunā śrutena ।yam-eva iṣa vr̥ṇute ।tena labhyaḥ ।tasya iṣa ātmā vi vr̥ṇute tanuṁ svām ॥23॥

Nicht durch Belehrung wird erlangt der Atman,
Nicht durch Verstand und viele Schriftgelehrtheit;
Nur wen er wählt, von dem wird er begriffen:
Ihm macht der Atman offenbar sein Wesen. #PD

navirato duscharitan-nashanto nasamahitah |nashantamanaso vapi prajnanena inam-apnuyat ||24||
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।नाशान्तमानसो वापि प्रज्ञानेन इनमाप्नुयात् ॥२४॥
nāvirato duścaritān-nāśānto nāsamāhitaḥ ।nāśāntamānaso vāpi prajñānena inam-āpnuyāt ॥24॥

Nicht wer von Frevel nicht abläßt,
Unruhig, ungesammelt ist,
Nicht, dessen Herz noch nicht stille,
Kann durch Forschen erlangen ihn. #PD

yasya brahma cha ksatram cha ubhe bhavata odanah |nrityur-yasyopasechanam |ka ittha veda yatra sah ||25||
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।मृत्युर्यस्योपसेचनं ।क इत्था वेद यत्र सः ॥२५॥
yasya brahma ca kṣatraṁ ca ubhe bhavata odanaḥ ।mr̥tyur-yasyopasecanaṁ ।ka itthā veda yatra saḥ ॥25॥

Er, der Brahmanen und Krieger
Beide aufzehrt, als wär' es Brot,
Eingetaucht in des Tod's Brühe, –
Wer, der ein solcher (Vers 24), fände ihn? #PD