Mehrsilbige auf ū (Feminin)
| Singular | Dual | Plural | |
| Nominativ | vadhūḥ | vadhvau | vadhvaḥ |
| Vokativ | vadhu | vadhvau | vadhvaḥ |
| Akkusativ | vadhūm | vadhvau | vadhūḥ |
| Instrumentalis | vadhvā | vadhūbhyām | vadhūbhiḥ |
| Dativ | vadhvai | vadhūbhyām | vadhūbhyaḥ |
| Ablativ | vadhvāḥ | vadhūbhyām | vadhūbhyaḥ |
| Genitiv | vadhvāḥ | vadhvoḥ | vadhūnām |
| Lokativ | vadhvām | vadhvoḥ | vadhūṣu |
Einsilbige auf ū und subhrū (Feminin / gelegentlich Maskulin = Alternativ-Form)
| Singular | Dual | Plural | |
| Nominativ | bhūḥ | bhuvau | bhuvaḥ |
| Vokativ | bhūḥ | bhuvau | bhuvaḥ |
| Akkusativ | bhuvam | bhuvau | bhuvaḥ |
| Instrumentalis | bhuvā | bhūbhyām | bhūbhiḥ |
| Dativ | bhuvai / uve | bhūbhyām | bhūbhyaḥ |
| Ablativ | bhuvāḥ / uvaḥ | bhūbhyām | bhūbhyaḥ |
| Genitiv | bhuvāḥ / uvaḥ | bhuvoḥ | bhūṇām / uyām |
| Lokativ | bhuvām / uvi | bhuvoḥ | bhūṣu |
Nachrichten und Bewertungen