Maskulin auf u
| Singular | Dual | Plural | |
| Nominativ | guruḥ | gurū | guravaḥ |
| Vokativ | guro | gurū | guravaḥ |
| Akkusativ | gurum | gurū | gurūn |
| Instrumentalis | guruṇā | gurubhyām | gurubhiḥ |
| Dativ | gurave | gurubhyām | gurubhyaḥ |
| Ablativ | guroḥ | gurubhyām | gurubhyaḥ |
| Genitiv | guroḥ | gurvoḥ | gurūṇām |
| Lokativ | gurau | gurvoḥ | guruṣu |
Netrum auf u
| Singular | Dual | Plural | |
| Nominativ | madhu | madhunī | madhūni |
| Vokativ | madhu / o | madhunī | madhūni |
| Akkusativ | madhu | madhunī | madhūni |
| Instrumentalis | madhunā | madhubhyām | madhubhiḥ |
| Dativ | madhune | madhubhyām | madhubhyaḥ |
| Ablativ | madhunaḥ | madhubhyām | madhubhyaḥ |
| Genitiv | madhunaḥ | madhunoḥ | madhūnām |
| Lokativ | madhuni | madhunoḥ | madhuṣu |
Feminin auf u
| Singular | Dual | Plural | |
| Nominativ | dhenuḥ | dhenū | dhenavaḥ |
| Vokativ | dheno | dhenū | dhenavaḥ |
| Akkusativ | dhenum | dhenū | dhenūḥ |
| Instrumentalis | dhenvā | dhenubhyām | dhenubhiḥ |
| Dativ | dhenave / vai | dhenubhyām | dhenubhyaḥ |
| Ablativ | dhenoḥ / vāḥ | dhenubhyām | dhenubhyaḥ |
| Genitiv | dhenoḥ / vāḥ | dhenvoḥ | dhenūnām |
| Lokativ | dhenau / vām | dhenvoḥ | dhenuṣu |
Nachrichten und Bewertungen