Maskulin auf ai
| Singular | Dual | Plural | |
| Nominativ | rāḥ | rāyau | rāyaḥ |
| Vokativ | rāḥ | rāyau | rāyaḥ |
| Akkusativ | rāyam | rāyau | rāyaḥ |
| Instrumentalis | rāyā | rābhyām | rābhiḥ |
| Dativ | rāye | rābhyām | rābhyaḥ |
| Ablativ | rāyaḥ | rābhyām | rābhyaḥ |
| Genitiv | rāyaḥ | rāyoḥ | rāyām |
| Lokativ | rāyi | rāyoḥ | rāsu |
Maskulin / Feminin auf o
| Singular | Dual | Plural | |
| Nominativ | gauḥ | gāvau | gāvaḥ |
| Vokativ | gauḥ | gāvau | gāvaḥ |
| Akkusativ | gām | gāvau | gāḥ |
| Instrumentalis | gavā | gobhyām | gobhiḥ |
| Dativ | gave | gobhyām | gobhyaḥ |
| Ablativ | goḥ | gobhyām | gobhyaḥ |
| Genitiv | goḥ | gavoḥ | gavām |
| Lokativ | gavi | gavoḥ | goṣu |
Feminin auf au
| Singular | Dual | Plural | |
| Nominativ | nauḥ | nāvau | nāvaḥ |
| Vokativ | nauḥ | nāvau | nāvaḥ |
| Akkusativ | nāvam | nāvau | nāvaḥ |
| Instrumentalis | nāvā | naubhyām | naubhiḥ |
| Dativ | nāve | naubhyām | naubhyaḥ |
| Ablativ | nāvaḥ | naubhyām | naubhyaḥ |
| Genitiv | nāvaḥ | nāvoḥ | nāvām |
| Lokativ | nāvi | nāvoḥ | nauṣu |
Nachrichten und Bewertungen