Auf ai enden einige männliche, auf au einige weibliche, auf o enden Substantive beiderlei Geschlechts. Sie werden auf folgende Weise dekliniert.

Deklination

Maskulin auf ai

  Singular Dual Plural
Nominativ rāḥ rāyau rāyaḥ
   Vokativ rāḥ rāyau rāyaḥ
Akkusativ rāyam rāyau rāyaḥ
Instrumentalis rāyā rābhyām rābhiḥ
Dativ rāye rābhyām rābhyaḥ
Ablativ rāyaḥ rābhyām rābhyaḥ
Genitiv rāyaḥ rāyoḥ rāyām
Lokativ rāyi rāyoḥ rāsu

 

raiSubstantiv MaskulinBesitz, Habe, Gut

Maskulin / Feminin auf o

  Singular Dual Plural
Nominativ gauḥ gāvau gāvaḥ
   Vokativ gauḥ gāvau gāvaḥ
Akkusativ gām gāvau gāḥ
Instrumentalis gavā gobhyām gobhiḥ
Dativ gave gobhyām gobhyaḥ
Ablativ goḥ gobhyām gobhyaḥ
Genitiv goḥ gavoḥ gavām
Lokativ gavi gavoḥ goṣu

 

goSubstantiv Maskulin / FemininRind, Stier, Kuh

Feminin auf au

  Singular Dual Plural
Nominativ nauḥ nāvau nāvaḥ
   Vokativ nauḥ nāvau nāvaḥ
Akkusativ nāvam nāvau nāvaḥ
Instrumentalis nāvā naubhyām naubhiḥ
Dativ nāve naubhyām naubhyaḥ
Ablativ nāvaḥ naubhyām naubhyaḥ
Genitiv nāvaḥ nāvoḥ nāvām
Lokativ nāvi nāvoḥ nauṣu

 

nauSubstantiv FemininSchiff, Boot

Nachrichten und Bewertungen

Deine Bewertung:

Keine Nachrichten.