Alle Vokalstämmigen Deklinationen in einer Übersicht.

Deklination
sg a (m / n)
bandha (m)
phala (n)
u (m /)
guru (m)
madhu (n)
dhenu (f)
i (m)
hari (m)
vāri (n)
mati (f)
i (n)
vāri
i (f)
mati
nom m: aḥ
n: am
m / f: uḥ
n: u
m / f: iḥ (ā*)
n: i
i iḥ
voc a m / f / n: o
n: u
m / f / n: e
n: i
i / e** e
acc am m / f: um
n: u~" ""m ̍ f: ~i~im (āyam*)
i im
inst ena m / n: uṇā
f: uvā
m / n: "ṇā
m / f: 
iṇā / **
dat āya m / f: ave
n: une
f: vai
m / f: "ye
n: "ṇe
f: aye
iṇe / ne** yai / aye
abl āt m / f: oḥ
n: unaḥ
f: vāḥ
eḥ / yuḥ* iṇaḥ / naḥ** yāḥ / eḥ
gen asya m / f: oḥ
n: unaḥ
f: vāḥ
eḥ / yuḥ* iṇaḥ / naḥ** yāḥ / eḥ
loc e m / f: au
n: uni
f: vām
au / yau* iṇi /  / (a)ni** yām / au

                                                                                                                                                                                             * pati (m) nom sg: paiā /  sakhi (m) zusätzlich (//)          ** dadhi, asthi, sakthi, akṣi (n)

Feminine Adjektive auf u werden häufig auf ī gebildet: laghu -> laghvī (f)

du a (m/n) u (m/n/f) i (m /n/f)
nom m: au
n: e
m / f: ū
n: unī
m / f: ī (āyau*)
n: iṇī
voc m: au
n: e
m / f:ū
n: unī
m / f: ī (āyau*)
n: iṇī
acc m: au
n: e
m / f:ū
n: unī
m / f: ī (āyau*)
n: iṇī
inst ābhyām ubhyām ibhyām
dat ābhyām ubhyām ibhyām
abl ābhyām ubhyām ibhyām
gen ayoḥ m / f: voḥ
n: unoḥ
m / f: yoḥ
n: iṇoḥ
loc ayoḥ m / f: voḥ
n: unoḥ
m / f: yoḥ
n: iṇoḥ
pl a (m/n) u (m/n/f) i (m /n/f)
nom m: āḥ
n: āni
m / f: avaḥ
n: ūni
m / f: ayaḥ
n: īṇi
f: āyaḥ
voc m: āḥ
n: āni
m / f: avaḥ
​​​​​​​n: ūni
m / f: ayaḥ
n: īṇi
f: āyaḥ
acc m: ān
n: āni
m: ūn
​​​​​​​n: ūni
f: ūḥ
m: īn
n: īṇi
f: īḥ
inst aiḥ ubhiḥ ibhiḥ
dat ebhyaḥ ubhyaḥ ibhyaḥ
abl ebhyaḥ ubhyaḥ ibhyaḥ
gen āṇām ūṇām īṇām
loc eṣu uṣu iṣu

Nomen auf kurzes a, u, i (m, n, f)

sg a (m)
bandha
a (n)
phala
u (m)
guru
u (n)
madhu
u (f)
dhenu
i (m)
hari
i (n)
vāri
i (f)
mati
nom aḥ am uḥ u uḥ iḥ // ā* i iḥ
voc a a o u / o o e i / e** e
acc am am um u um im // āyam* i im
inst ena ena uṇā unā uvā iṇā / * iṇā / **
dat āya āya ave une vai / ave aye / ye* iṇe / ne** vai / aye
abl āt āt oḥ unaḥ vāḥ / oḥ eḥ / yuḥ* iṇaḥ / naḥ** yāḥ / eḥ
gen asya asya oḥ unaḥ vāḥ / oḥ eḥ / yuḥ* iṇaḥ / naḥ** yāḥ / eḥ
loc e e au uni vām / au au / yau* iṇi /  / (a)ni** yām / au

                                                                                                                                                                                             * pati (/); sakhi zusätzlich (//)          ** dadhi, asthi, sakthi, akṣi

Feminine Adjektive auf u werden häufig auf ī gebildet: laghu -> laghvī (f)

du a (m) a (n) u (m) u (n) u (f) i (m) i (n) i (f)
nom au e ū unī ū ī // āyau iṇī ī
voc au e ū unī ū ī // āyau iṇī ī
acc au e ū unī ū ī // āyau iṇī ī
inst ābhyām ābhyām ubhyām ubhyām ubhyām ibhyām ibhyām ibhyām
dat ābhyām ābhyām ubhyām ubhyām ubhyām ibhyām ibhyām ibhyām
abl ābhyām ābhyām ubhyām ubhyām ubhyām ibhyām ibhyām ibhyām
gen ayoḥ ayoḥ voḥ unoḥ voḥ yoḥ iṇoḥ yoḥ
loc ayoḥ ayoḥ voḥ unoḥ voḥ yoḥ iṇoḥ yoḥ
pl a (m) a (n) u (m) u (n) u (f) i (m) i (n) i (f)
nom āḥ āni avaḥ ūni avaḥ ayaḥ īiṇi ayaḥ // āyaḥ
voc āḥ āni avaḥ ūni avaḥ ayaḥ īṇi ayaḥ // āyaḥ
acc ān āni ūn ūni ūḥ īn īṇi īḥ
inst aiḥ aiḥ ubhiḥ ubhiḥ ubhiḥ ibhiḥ ibhiḥ ibhiḥ
dat ebhyaḥ ebhyaḥ ubhyaḥ ubhyaḥ ubhyaḥ ibhyaḥ ibhyaḥ ibhyaḥ
abl ebhyaḥ ebhyaḥ ubhyaḥ ubhyaḥ ubhyaḥ ibhyaḥ ibhyaḥ ibhyaḥ
gen āṇām āṇām ūṇām ūnām ūnām īṇām īṇām īnām
loc eṣu eṣu uṣu uṣu uṣu iṣu iṣu iṣu

 

Nomen auf langes ā, ū, ī (meist f)

sg

ā (f)
mudrā

 
Hintergl.:
- / - (m/f)
go-pā / śaṅkhadh-mā
 
Mehrsilb.:
ū (f)
vadhū
 
Einsilbig.:
ū (f)
bhū
+ subhrū
Hintergl.:
- (m/f)
khala-pū
 
Mehrsilb.:
ī (f)
nadī
 
Einsilbig.:
ī (f)
śrī
+ sudhī
Hintergl.:
- (-krī) /  -dhī (m/f)
senā-nī (yava-krī) / pra-dhī
 
nom ā āḥ ūḥ ūḥ ūḥ ī / īḥ* īḥ / ī** īḥ
voc e āḥ u ūḥ ūḥ i īḥ / ī** īḥ
acc ām ām ūm uvam vam īm iyam (i)yam
inst ayā ā uvā iyā (i)
dat āyai e vai uvai / uve vai yai iyai / iye (i)ye / yai
abl āyāḥ aḥ vāḥ uvāḥ / uvaḥ vaḥ yāḥ iyāḥ / iyaḥ (i)yaḥ
gen āyāḥ aḥ vāḥ uvāḥ / uvaḥ vaḥ yāḥ iyāḥ / iyaḥ (i)yaḥ
loc āyām i vām uvām / uvi vi yām iyām / iyi yām / (i)yi

                                                                                                                                                                                                                  * lakṣmī              ** strī

Feminine Adjektive auf u werden häufig auf ī gebildet: laghu -> laghvī (f)

du ā (f) - / - (m/f) ū (f) ū (f) - (m/f) ī (f) ī (f) - (-krī) /  -dhī (m/f)
nom e au vau uvau vau yau iyau (i)yau
voc e au vau uvau vau yau iyau (i)yau
acc e au vau uvau vau yau iyau (i)yau
inst ābhyām ābhyām ūbhyām ūbhyām ūbhyām ībhyām ībhyām ībhyām
dat ābhyām ābhyām ūbhyām ūbhyām ūbhyām ībhyām ībhyām ībhyām
abl ābhyām ābhyām ūbhyām ūbhyām ūbhyām ībhyām ībhyām ībhyām
gen ayoḥ oḥ voḥ uvoḥ voḥ yoḥ iyoḥ (i)yoḥ
loc ayoḥ oḥ voḥ uvoḥ voḥ yoḥ iyoḥ (i)yoḥ
pl ā (f) - / - (m/f) ū (f) ū (f) - (m/f) ī (f) ī (f) - (-krī) /  -dhī (m/f)
nom āḥ āḥ vaḥ uvaḥ vaḥ yaḥ iyaḥ (i)yaḥ
voc āḥ aḥ vaḥ uvaḥ vaḥ yaḥ iyaḥ (i)yaḥ
acc āḥ āḥ ūḥ uvaḥ vaḥ īḥ iyaḥ (i)yaḥ
inst ābiḥ ābhiḥ ūbhiḥ ūbhiḥ ūbhiḥ ībhiḥ ībhiḥ ībhiḥ
dat ābhyaḥ ābhyaḥ ūbhyaḥ ūbhyaḥ ūbhyaḥ ībhyaḥ ībhyaḥ ībhyaḥ
abl ābhyaḥ ābhyaḥ ūbhyaḥ ūbhyaḥ ūbhyaḥ ībhyaḥ ībhyaḥ ībhyaḥ
gen āṇām ām ūnām ūnām / uvām vām īnām īṇām / iyām (i)yām
loc āṣu āsu ūṣu ūṣu ūṣu īṣu īṣu īṣu

 

Nachrichten und Bewertungen

Deine Bewertung:

Keine Nachrichten.