Nicht umsonst nennt Ādiśaṁkara die Śvetāśvatara-Upaniṣad auch Mantra Upaniṣad. Die Mischung aus Indra-Vajrā / Upandra-Vajrā, typischem Triṣṭub, einigen Vaṁśastham / Indra-Vaṁśā Versen und Anu.ṣṭubh laden Dich zur meditativen Rezitation ein.

SVU 3

tritiyo ‘dhyayah
तृतीयो ‘ध्यायः
tr̥tīyo ‘dhyāyaḥ

ya eko jalavan, ishata ishanibhih; sarvanl lokan, ishata ishanibhih |
य एको जालवानीशत ईशनीभिः सर्वांल्लोकानीशत ईशनीभिः ।
ya eko jālavān, īśata īśanībhiḥ; sarvāṁl lokān, īśata īśanībhiḥ ।

ya evaika, udbhave sanhave cha; ya etad vidur, anritas te bhavanti ||1||
य एवैक उद्भवे संहवे च य एतद्विदुरमृतास्ते भवन्ति ॥१॥
ya evaika, udbhave saṁhave ca; ya etad vidur, amr̥tās te bhavanti ॥1॥

eko hi rudro, na dvitiyaya tasthe; ya imanl lokan, ishata ishanibhih |
एको हि रुद्रो न द्वितीयाय तस्थे य इमांल्लोकानीशत ईशनीभिः ।
eko hi rudro, na dvitīyāya tasthe; ya imāṁl lokān, īśata īśanībhiḥ ।

pratyan janas, sanchukochantakale; sansrijya vishva, bhuvanani gopah ||2||
प्रत्यङ्जनास्संचुकोचान्तकाले संसृज्य विश्वा भुवनानि गोपाः ॥२॥
pratyaṅ janās, saṁcukocāntakāle; saṁsr̥jya viśvā, bhuvanāni gopāḥ ॥2॥

vishvatash-chaksur, uta vishvato-mukho; vishvato-bahur, uta vishvatas-padat |
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पदात् ।
viśvataś-cakṣur, uta viśvato-mukho; viśvato-bāhur, uta viśvatas-padāt ।

sambahubhyam, dhamati sampatatrair; dyavabhumi, janayan deva ekah ||3||
संबाहुभ्यां धमति संपतत्रैर्द्यावाभूमी जनयन्देव एकः ॥३॥
saṁbāhubhyāṁ, dhamati saṁpatatrair; dyāvābhūmī, janayan deva ekaḥ ॥3॥

yo devanam, prabhavash chodbhavash cha; vishvadhipo, rudro maha-*rishih |
यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महाऋषिः ।
yo devānāṁ, prabhavaś codbhavaś ca; viśvādhipo, rudro mahā-*r̥ṣiḥ ।

hiranyagarbham, janayamasa purvam; sa no duddhya, shubhaya sanyunaktu ||4||
हिरण्यगर्भं जनयामास पूर्वं स नो दुद्ध्या शुभया संयुनक्तु ॥४॥
hiraṇyagarbhaṁ, janayāmāsa pūrvaṁ; sa no duddhyā, śubhayā saṁyunaktu ॥4॥

ya te rudra shiva-tanur; aghorapapakashinni |
या ते रुद्र शिवातनूरघोरापापकाशिन्नी ।
yā te rudra śivā-tanūr; aghorāpāpakāśinnī ।

taya nas tanu va shantamaya; giri-shanta*, abhichakashi hi ||5||
तया नस्तनु वा शंतमया गिरिशन्त अभिचाकशी हि ॥५॥
tayā nas tanu vā śaṁtamayā; giri-śanta*, abhicākaśī hi ॥5॥

i*yam ishum giri-shanta; haste bibharshi*y astave |
इयामिषुं गिरिशन्त हस्ते बिभर्षियस्तवे ।
i*yām iṣuṁ giri-śanta; haste bibharṣi*y astave ।

shivam giritra tam kuru; ma hinsih purusham jagat ||6||
शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् ॥६॥
śivāṁ giritra tāṁ kuru; mā hiṁsīḥ puruṣaṁ jagat ॥6॥

tatah param, brahma param brihantam; yathanikayam, sarva-bhuteshu gudham |
ततः परं ब्रह्म परं बृहन्तं यथानिकायं सर्वभूतेषु गूढं ।
tataḥ paraṁ, brahma paraṁ br̥hantaṁ; yathānikāyaṁ, sarva-bhūteṣu gūḍhaṁ ।

vishvasyaikam, pariveshtitaram; isham tam jnatva*, anrita bhavanti ||7||
विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वा अमृता भवन्ति ॥७॥
viśvasyaikaṁ, pariveṣṭitāram; īśaṁ taṁ jñātvā*, amr̥tā bhavanti ॥7॥

vedaham etam, purusham mahantam; aditya-varnam, tamasah parastat |
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।
vedāham etaṁ, puruṣaṁ mahāntam; āditya-varṇaṁ, tamasaḥ parastāt ।

tam eva viditva,ti-nrityumeti; na* anyah pantha, vidyate 'yanaya ||8||
तमेव विदित्वातिमृत्युमेति न अन्यः पन्था विद्यते ऽयनाय ॥८॥
tam eva viditvā,ti-mr̥tyumeti; na* anyaḥ panthā, vidyate 'yanāya ॥8॥

yasmat param, naparam asti kinchid; yasman naniyo, na jyayo shti kinchit |
यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायो श्ति किंचित् ।
yasmāt paraṁ, nāparam asti kiṁcid; yasmān nāṇīyo, na jyāyo śti kiṁcit ।

vrikseva stabdho, divi tishthaty ekas; tenedam purnam, purushena sarvam ||9||
वृक्षेव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥९॥
vr̥kṣeva stabdho, divi tiṣṭhaty ekas; tenedaṁ pūrṇaṁ, puruṣeṇa sarvam ॥9॥

tato yad uttarataram; yad arupam anamayam |
ततो यदुत्तरतरं यदरूपमनामयम् ।
tato yad uttarataraṁ; yad arūpam anāmayam ।

ya etad vidur, anritas te bhavanti; athetare; duhkham evapiyanti ||10||
य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ति ॥१०॥
ya etad vidur, amr̥tās te bhavanti; athetare; duḥkham evāpiyanti ॥10॥

sarvanana-shiro-grivah; sarva-bhuta-guhashayah |
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।
sarvānana-śiro-grīvaḥ; sarva-bhūta-guhāśayaḥ ।

sarva-vyapi sa bhagavans; tasmat sarva-gatah shivah ||11||
सर्वव्यापी स भगवांस्तस्मात्सर्वगतः शिवः ॥११॥
sarva-vyāpī sa bhagavāṁs; tasmāt sarva-gataḥ śivaḥ ॥11॥

mahan prabhur vai purushah; sattvasyaisha pravartakah |
महान्प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तकः ।
mahān prabhur vai puruṣaḥ; sattvasyaiṣa pravartakaḥ ।

sunirmalam imam praptim; ishano jyotir avyayah ||12||
सुनिर्मलामिमां प्राप्तिमीशानो ज्योतिरव्ययः ॥१२॥
sunirmalām imāṁ prāptim; īśāno jyotir avyayaḥ ॥12॥

angushthamatrah, purusho 'ntaratma; sada jananam, hridaye sannivishtah |
अङ्गुष्ठमात्रः पुरुषो ऽन्तरात्मा सदा जनानां हृदये संनिविष्टः ।
aṅguṣṭhamātraḥ, puruṣo 'ntarātmā; sadā janānāṁ, hr̥daye saṁniviṣṭaḥ ।

hrida manisha, manasabhiklipto; ya etad vidur, anritas te bhavanti ||13||
हृदा मनीषा मनसाभिकॢप्तो य एतद्विदुरमृतास्ते भवन्ति ॥१३॥
hr̥dā manīṣā, manasābhikl̥pto; ya etad vidur, amr̥tās te bhavanti ॥13॥

sahasra-shirsha purushah; sahasraksah sahasra-pat |
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
sahasra-śīrṣā puruṣaḥ; sahasrākṣaḥ sahasra-pāt ।

sa bhumim vishvato vritva*; aty atishthad dashangulam ||14||
स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥१४॥
sa bhūmiṁ viśvato vr̥tvā*; aty atiṣṭhad daśāṅgulam ॥14॥

purusha evedam sarvam; yad bhutam yach cha bhavi*yam |
पुरुष एवेदं सर्वं यद्भूतं यच्च भवियम् ।
puruṣa evedaṁ sarvaṁ; yad bhūtaṁ yac ca bhavi*yam ।

utanritatvasyeshano; yad annenatirohati ||15||
उतामृटत्वस्येशानो यदन्नेनातिरोहति ॥१५॥
utāmr̥ṭatvasyeśāno; yad annenātirohati ॥15॥

sarvatah pani-padam tat; sarvato 'ksi-shiro-mukham |
सर्वतः पाणिपादं तत्सर्वतो ऽक्षिशिरोमुखं ।
sarvataḥ pāṇi-pādaṁ tat; sarvato 'kṣi-śiro-mukhaṁ ।

sarvatah shrutimal loke; sarvam avritya tishthati ||16||
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१६॥
sarvataḥ śrutimal loke; sarvam āvr̥tya tiṣṭhati ॥16॥

sarvendriya-gunabhasam; sarvendriya-vivarjitam |
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितं ।
sarvendriya-guṇābhāsaṁ; sarvendriya-vivarjitaṁ ।

sarvasya prabhum ishanam; sarvasya sharanam suhrit ||17||
सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् ॥१७॥
sarvasya prabhum īśānaṁ; sarvasya śaraṇaṁ suhr̥t ॥17॥

nava-dvare pure dehi; hanso lelayate bahih |
नवद्वारे पुरे देही हंसो लेलायते बहिः ।
nava-dvāre pure dehī; haṁso lelāyate bahiḥ ।

vashi sarvasya lokasya; sthavarasya charasya cha ||18||
वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥१८॥
vaśī sarvasya lokasya; sthāvarasya carasya ca ॥18॥

a-pani-pado, javano grahita; pashyaty achaksuh, sa shrinoty akarnah |
अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः ।
a-pāṇi-pādo, javano grahītā; paśyaty acakṣuḥ, sa śr̥ṇoty akarṇaḥ ।

sa vetti vedyam, na cha tasyasti vetta; tam ahur agryam purusham mahantam ||19||
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥१९॥
sa vetti vedyaṁ, na ca tasyāsti vettā; tam āhur agryaṁ puruṣaṁ mahāntam ॥19॥

anor aniyan, mahato mahiyan; atma guhayam, nihito 'sya jantoh |
अणोरणीयान्महतो महीयानात्मा गुहायां निहितो ऽस्य जन्तोः ।
aṇor aṇīyān, mahato mahīyān; ātmā guhāyāṁ, nihito 'sya jantoḥ ।

tam akratum, pashyati vita-shoko; dhatuprasadan, mahimanam isham ||20||
तमक्रतुं पश्यति वीतशोको धातुप्रसादान्महिमानमीशम् ॥२०॥
tam akratuṁ, paśyati vīta-śoko; dhātuprasādān, mahimānam īśam ॥20॥

vedaham etam, ajaram puranam; sarvatmanam, sarva-gatam vibhutvat |
वेदाहमेतमजरं पुराणं सर्वात्मानं सर्वगतं विभुत्वात् ।
vedāham etam, ajaraṁ purāṇaṁ; sarvātmānaṁ, sarva-gataṁ vibhutvāt ।

janma-nirodham, pravadanti yasya; brahma-vadino, hi pravadanti nityam ||21||
जन्मनिरोधं प्रवदन्ति यस्य ब्रह्मवादिनो हि प्रवदन्ति नित्यम् ॥२१॥
janma-nirodhaṁ, pravadanti yasya; brahma-vādino, hi pravadanti nityam ॥21॥

Nachrichten und Bewertungen

Deine Bewertung:

Keine Nachrichten.