Das dritte Kapitel der Hatha-Yoga Pradipika von Svatmarama. Hier geht es vor allem um Mudra und Bandha, aber auch die Oli-Techniken.

Hatha Yoga Pradipika

tritiyopadeshah

Satz 39

na rogo maranam tandra na nidra na ksudha trisha |"
na cha murchchha bhavet tasya yo mudram vetti khecharim ||39||

न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा ।"
न च मूर्च्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम् ॥३९॥

na rogo maraṇaṁ tandrā na nidrā na kṣudhā tr̥ṣā ।"
na ca mūrcchā bhavet tasya yo mudrāṁ vetti khecarīm ॥39॥

Für den der Khechari Mudra kennt existieren keine Krankheit, Tod, Trägheit, Schlaf, Hunger, Durst, noch Halluzination. ||39||


na = keine
rogaḥ = Krankheit
maraṇam = Tod
tandrā = Trägheit
nidrā = Schlaf
kṣudhā = Hunger
tr̥ṣā = Durst

na = keine
ca = und
mūrchā = mentale Trübung, Halluzination, Illusion, Bewusstlosigkeit
bhavet = existieren
tasya = für den
yaḥ = der
mudrām = (acc.) Mudra
vetti = kennt
khecarīm = Khechari