Maskulin auf tr̥
| Singular | Dual | Plural | |
| Nominativ | pitā | pitarau Nomen Agentis: dātārau | pitaraḥ Nomen Agentis: dātāra-h |
| Vokativ | pitaḥ / r̥ | pitarau Nomen Agentis: dātārau | pitaraḥ Nomen Agentis: dātāraḥ |
| Akkusativ | pitaram Nomen Agentis: dātāram | pitarau Nomen Agentis: dātārau | pitr̥̄n |
| Instrumentalis | pitrā | pitr̥bhyām | pitr̥bhiḥ |
| Dativ | pitre | pitr̥bhyām | pitr̥bhyaḥ |
| Ablativ | pituḥ | pitr̥bhyām | pitr̥bhyaḥ |
| Genitiv | pituḥ | pitroḥ | pitr̥̄ṇām Besonderheit: nr̥auch nr̥ṇām |
| Lokativ | pitari | pitroḥ | pitr̥ṣu |
Verwandtschaftsnomen
Nomen Agentis
Neutrum auf tr̥
| Singular | Dual | Plural | |
| Nominativ | dātr̥ | dātr̥ṇī | dātr̥̄ṇi |
| Vokativ | dātaḥ / r̥ | dātr̥ṇī | dātr̥̄ṇi |
| Akkusativ | dātr̥ | dātr̥ṇī | dātr̥̄ṇi |
| Instrumentalis | dātr̥ṇā | dātr̥bhyām | dātr̥bhiḥ |
| Dativ | dātr̥ṇe | dātr̥bhyām | dātr̥bhyaḥ |
| Ablativ | dātr̥ṇaḥ | dātr̥bhyām | dātr̥bhyaḥ |
| Genitiv | dātr̥ṇaḥ | dātr̥ṇoḥ | dātr̥̄ṇām |
| Lokativ | dātr̥ni | dātr̥ṇoḥ | dātr̥ṣu |
Nomen Agentis
Feminin auf tr̥
| Singular | Dual | Plural | |
| Nominativ | mātā | mātarau Besonderheit: svasārau | mātaraḥ Besonderheit: svasāraḥ |
| Vokativ | mātaḥ / r̥ | mātarau Besonderheit: svasārau | mātaraḥ Besonderheit: svasāraḥ |
| Akkusativ | mātaram Besonderheit: svasāram | mātarau Besonderheit: svasārau | mātr̥̄ḥ |
| Instrumentalis | mātrā | mātr̥bhyām | mātr̥bhiḥ |
| Dativ | mātre | mātr̥bhyām | mātr̥bhyaḥ |
| Ablativ | mātuḥ | mātr̥bhyām | mātr̥bhyaḥ |
| Genitiv | mātuḥ | mātroḥ | mātr̥̄nām |
| Lokativ | mātari | mātroḥ | mātr̥ṣu |
Nachrichten und Bewertungen