Nicht umsonst nennt Ādiśaṁkara die Śvetāśvatara-Upaniṣad auch Mantra Upaniṣad. Die Mischung aus Indra-Vajrā, typischem Triṣṭub / Jagatī Versen und Anuṣṭubh laden Dich zur meditativen Rezitation ein.

SVU 2

dvitiyo-'dhyayah
द्वितीयोऽध्यायः
dvitīyo-'dhyāyaḥ

yunjanah prathamam manas; tattvaya savita dhiyah |
युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः ।
yuñjānaḥ prathamaṁ manas; tattvāya savitā dhiyaḥ ।

agner jyotir nichayi*ya; prithivya adhi* abharat ||1||
अग्नेर्ज्योतिर्निचायिय पृथिव्या अधि आभरत् ॥१॥
agner jyotir nicāyi*ya; pr̥thivyā adhi* ābharat ॥1॥

yuktena manasa vayam; devasya savituh save |
युक्तेन मनसा वयं देवस्य सवितुः सवे ।
yuktena manasā vayaṁ; devasya savituḥ save ।

suvargeyaya shakti*ya ||2||
सुवर्गेयाय शक्तिया ॥२॥
suvargeyāya śakti*yā ॥2॥

yuktvaya-manasa devan; suvaryato dhiya divam |
युक्त्वायमनसा देवान्सुवर्यतो धिया दिवम् ।
yuktvāya-manasā devān; suvaryato dhiyā divam ।

bhrihajjyotih karishyatah; savita prasuvati tan ||3||
भृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥३॥
bhr̥hajjyotiḥ kariṣyataḥ; savitā prasuvāti tān ॥3॥

yunyate mana, uta yunyate dhiyo; vipra viprasya, brihato vipaschitah |
युञ्यते मन उत युञ्यते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
yuñyate mana, uta yuñyate dhiyo; viprā viprasya, br̥hato vipaścitaḥ ।

vi hotra dadhe, vayunavid eka in; mahi devasya, savituh parishtutih ||4||
वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ॥४॥
vi hotrā dadhe, vayunāvid eka in; mahī devasya, savituḥ pariṣṭutiḥ ॥4॥

yuje vam brahma, purvyam namobhir; vi shloka etu, pathy eva sureh |
युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एतु पथ्येव सूरेः ।
yuje vāṁ brahma, pūrvyaṁ namobhir; vi śloka etu, pathy eva sūreḥ ।

shrinvanti vishve, anritasya putra; a ye dhamani, diviyani tasthuh ||5||
शृण्वन्ति विश्वे अमृतस्य पुत्रा आ ये धामानि दिवियानि तस्थुः ॥५॥
śr̥ṇvanti viśve, amr̥tasya putrā; ā ye dhāmāni, diviyāni tasthuḥ ॥5॥

agnir yatrabhimathyate; vayur yatradhirudhyate |
अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते ।
agnir yatrābhimathyate; vāyur yatrādhirudhyate ।

somo yatratirichyate; tatra sanjayate manah ||6||
सोमो यत्रातिरिच्यते तत्र संजायते मनः ॥६॥
somo yatrātiricyate; tatra saṁjāyate manaḥ ॥6॥

savitra prasavena cha; jusheta brahma purvi*yam |
सवित्रा प्रसवेन च जुषेत ब्रह्म पूर्वियम् ।
savitrā prasavena ca; juṣeta brahma pūrvi*yam ।

tatra yonim krinavase; nahi te purtam aksipat ||7||
तत्र योनिं कृणवसे नहि ते पूर्तमक्षिपत् ॥७॥
tatra yoniṁ kr̥ṇavase; nahi te pūrtam akṣipat ॥7॥

trirunnatam, sthapya samam shariram; hridindriyani, manasa sanniveshya |
त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिवेश्य ।
trirunnataṁ, sthāpya samaṁ śarīraṁ; hr̥dīndriyāṇi, manasā saṁniveśya ।

brahmodupena, pratareta vidvan; srotansi sarvani, bhayavahani ||8||
ब्रह्मोडुपेन प्रतरेत विद्वान्स्रोतांसि सर्वाणि भयावहानि ॥८॥
brahmoḍupena, pratareta vidvān; srotāṁsi sarvāṇi, bhayāvahāni ॥8॥

pranan prapidye,ha sa yukta-cheshtah; ksine prane, nasikayochchhvasita |
प्राणान्प्रपीड्येह स युक्तचेष्टः क्षीने प्राणे नासिकयोच्छ्वसीत ।
prāṇān prapīḍye,ha sa yukta-ceṣṭaḥ; kṣīne prāṇe, nāsikayocchvasīta ।

dushtashva-yuktam, iva vaham-enam; vidvan-mano, dharayetapramattah ||9||
दुष्टाश्वयुक्तमिव वाहमेनं विद्वान्मनो धारयेताप्रमत्तः ॥९॥
duṣṭāśva-yuktam, iva vāham-enaṁ; vidvān-mano, dhārayetāpramattaḥ ॥9॥

same shuchau, sharkara-vahni-valuka;-vivarjite, shabda-jalashrayadibhih |
समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः ।
same śucau, śarkarā-vahni-vālukā;-vivarjite, śabda-jalāśrayādibhiḥ ।

mano 'nukule, na tu chaksu-pidane; guha-nivata,shrayane prayojayet ||10||
मनो ऽनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत् ॥१०॥
mano 'nukūle, na tu cakṣu-pīḍane; guhā-nivātā,śrayaṇe prayojayet ॥10॥

nihara-dhuma,rkanalanilanam; khadyota-vidyut,-sphatikashashinam |
नीहारधूमार्कानलानिलानां खद्योतविद्युत्स्फटिकाशशीनाम् ।
nīhāra-dhūmā,rkānalānilānāṁ; khadyota-vidyut,-sphaṭikāśaśīnām ।

etani rupani, purahsarani; brahmany abhi,vyaktikarani yoge ||11||
एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे ॥११॥
etāni rūpāṇi, puraḥsarāṇi; brahmaṇy abhi,vyaktikarāṇi yoge ॥11॥

prithivyap-tejo,-'nila-khe samutthite; panchatmake, yoga-gune pravritte |
पृथिव्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते ।
pr̥thivyap-tejo,-'nila-khe samutthite; pañcātmake, yoga-guṇe pravr̥tte ।

na tasya rogo, na jara na nrityuh; praptasya yoga,gni-mayam shariram ||12||
न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ॥१२॥
na tasya rogo, na jarā na mr̥tyuḥ; prāptasya yogā,gni-mayaṁ śarīram ॥12॥

laghutvam arogyam, alolupatvam; varna-prasadah, svara-saushthavam cha |
लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादः स्वरसौष्ठवं च ।
laghutvam ārogyam, alolupatvaṁ; varṇa-prasādaḥ, svara-sauṣṭhavaṁ ca ।

gandhah shubho, mutra-purisham-alpam; yoga-pravrittim, prathamam vadanti ||13||
गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति ॥१३॥
gandhaḥ śubho, mūtra-purīṣam-alpaṁ; yoga-pravr̥ttiṁ, prathamāṁ vadanti ॥13॥

yathaiva bimbam, nridayopaliptam; tejomayam, bhrajate tat sudhantam |
यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधान्तम् ।
yathaiva bimbaṁ, mr̥dayopaliptaṁ; tejomayaṁ, bhrājate tat sudhāntam ।

tad vatma-tattvam, prasamiksya dehi; ekah kritartho, bhavate vitashokah ||14||
तद्वात्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः ॥१४॥
tad vātma-tattvaṁ, prasamīkṣya dehī; ekaḥ kr̥tārtho, bhavate vītaśokaḥ ॥14॥

yad atma-tattvena, tu brahma-tattvam; dipopamene, ha yuktah prapashyet |
यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेने ह युक्तः प्रपश्येत् ।
yad ātma-tattvena, tu brahma-tattvaṁ; dīpopamene, ha yuktaḥ prapaśyet ।

ajam dhruvam, sarva-tattvair vishuddham; jnatva devam, muchyate sarvapashaih ||15||
अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥१५॥
ajaṁ dhruvaṁ, sarva-tattvair viśuddhaṁ; jñātvā devaṁ, mucyate sarvapāśaiḥ ॥15॥

esha ha devah, pradisho nu sarvah; purvo ha jatah, sa u garbhe antah |
एष ह देवः प्रदिशो ङु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः ।
eṣa ha devaḥ, pradiśo ṅu sarvāḥ; pūrvo ha jātaḥ, sa u garbhe antaḥ ।

sa eva jatah, sa janishyamanah; pratyan janas, tishthati sarvatomukhah ||16||
स एव जातः स जनिष्यमानः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ॥१६॥
sa eva jātaḥ, sa janiṣyamānaḥ; pratyaṅ janās, tiṣṭhati sarvatomukhaḥ ॥16॥

yo devo agnau yo apsu; yo vishu*vam, bhuvanam avivesha |
यो देवो अग्नौ यो अप्सु यो विशुवं भुवनमाविवेश ।
yo devo agnau yo apsu; yo viśu*vaṁ, bhuvanam āviveśa ।

ya oshadhishu, yo vanaspatishu; tasmai devaya namo namah ||17||
य ओषधीषु यो वनस्पतीषु तस्मै देवाय नमो नमः ॥१७॥
ya oṣadhīṣu, yo vanaspatīṣu; tasmai devāya namo namaḥ ॥17॥

Nachrichten und Bewertungen

Deine Bewertung:

Keine Nachrichten.