Du suchst gezielt eine bestimmte Information zu Ashtanga Yoga? Dann kannst du hier alle Seiten von AshtangaYoga.info nach einem oder mehreren Stichwörtern durchsuchen.

AYI.info
  • Alignment

    Mein AYI(R)    ▸   Mein eLearning / eMTC

    Technik Atmung Beschreibung Bild Einatmung In die Länge wachsen In Mütze, Handschuhe, Stiefel eintauchen Ausatmung Magnetische Festigkeit Mütze, Handschuhe, Stiefel überziehen Effekt Gelenke zentriere

  • Katha Upanishad 1.1

    Mein AYI(R)    ▸   Mein eLearning / eMTC

    om
    oṁ
    oṁ oṁ Partikel Om
    ushan-ha vai vajashravasah sarva-vedasam dadau |tasya ha nachiketa nama putra asa ||1||
    उशन्ह वै वाजश्रवसः सर्ववेदसं ददौ ।तस्य ह नचिकेता नाम पुत्र आस ॥१॥
    uśan-ha vai vājaśravasaḥ sarva-vedasaṁ dadau ।tasya ha naciketā nāma putra āsa ॥1॥
    uśan Nominativ Singular uśan Adjektiv der eifr

  • Mandukya Upanishad

    Mein AYI(R)    ▸   Mein eLearning / eMTC

    ||mandukyopanishat ||
    ॥माण्डूक्योपनिषत् ॥
    ॥māṇḍūkyopaniṣat ॥
    māṇḍūkya Tatpuruṣa-Kompositum Genitiv māṇḍukī Maskulin die Mandukyas, Veda Schule upaniṣad Nominativ Singular upaniṣad Substantiv F

  • Katha Upanishad 1.2

    Mein AYI(R)    ▸   Mein eLearning / eMTC

    anyach-chhreyo 'nyad-uta iva preyah |te ubhe nanarthe purusham sinitas |tayoh shreya a dadanasya sadhu bhavati |hiyate 'rthad-ya u preyo vrinite ||1||
    अन्यच्छ्रेयो ऽन्यदुत इव प्रेयः ।ते उभे नानार्थे पुरुषं सिनीतस् ।तयोः श्रेय आ ददानस्य साधु भवति ।हीयते ऽर्थाद्य उ प्रेयो वृणीते ॥१॥
    anyac-chreyo 'nyad-uta iva preyaḥ ।te ubhe nānārthe puruṣaṁ sinītas ।tayoḥ śreya ā dadānasya sādhu bhavati ।hīyate 'rthād-ya u preyo vr̥ṇīte ॥1॥
    "Ein andres ist das Bessere, un

  • Katha Upanishad 2.3

    Mein AYI(R)    ▸   Mein eLearning / eMTC

    urdhva mulo 'vak-shakha esho 'shvatthah sanatanah |tad-eva shukram tad-brahma tad-evanritam-uchyate |tasminl-lokah shritah sarve |tad-u naty-eti kash chana |etad-vai tat ||1||
    ऊर्ध्व मूलो ऽवाक्शाख एषो ऽश्वत्थः सनातनः ।तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।तस्मिंल्लोकाः श्रिताः सर्वे ।तदु नात्येति कश् चन ।एतद्वै तत् ॥१॥
    ūrdhva mūlo 'vāk-śākha eṣo 'śvatthaḥ sanātanaḥ ।tad-eva śukraṁ tad-brahma tad-evāmr̥tam-ucyate ।tasmiṁl-lokāḥ śritāḥ sarve ।tad-u nāty-eti kaś cana ।etad-vai tat ॥1॥
    Die

  • Katha Upanishad 1.3

    Mein AYI(R)    ▸   Mein eLearning / eMTC

    ritam pibantau sukritasya loke |guham pra vishtau parame parardhe |chhaya tapau brahma vido vadanti panchagnayo ye cha trinachiketah ||1||
    ऋतं पिबन्तौ सुकृतस्य लोके ।गुहां प्र विष्टौ परमे परार्धे ।छाया तपौ ब्रह्म विदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥१॥
    r̥taṁ pibantau sukr̥tasya loke ।guhāṁ pra viṣṭau parame parārdhe ।chāyā tapau brahma vido vadanti pañcāgnayo ye ca triṇāciketāḥ ॥1॥
    Zwei, Trinker der Vergeltung ihrer Werke Drob

  • Katha Upanishad 2.2

    Mein AYI(R)    ▸   Mein eLearning / eMTC

    puram-ekadasha dvaram-ajasyavakra chetaso 'nu shthaya |na shochati |vi muktash cha vi muchyate |
    पुरमेकादश द्वारमजस्यावक्र चेतसो ऽनु ष्ठाय ।न शोचति ।वि मुक्तश् च वि मुच्यते ।
    puram-ekādaśa dvāram-ajasyāvakra cetaso 'nu ṣṭhāya ।na śocati ।vi muktaś ca vi mucyate ।
    Wer die Stadt mit den elf Toren Des unwankbaren Geistigen Des Ew'gen ehrt, der grämt sich nicht

  • Katha Upanishad 2.1

    Mein AYI(R)    ▸   Mein eLearning / eMTC

    paranchi khani vy-atrinat-svayambhuh |tasmat-paran pashyati nantaratman |kash chid-dhirah pratyag-atmanam-aiksat |avritta chaksur-anritatvam-ichchhan ||1||
    पराञ्चि खानि व्यतृणत्स्वयम्भूः ।तस्मात्पराङ् पश्यति नान्तरात्मन् ।कश् चिद्धीरः प्रत्यगात्मानमैक्षत् ।आवृत्त चक्षुरमृतत्वमिच्छन् ॥१॥
    parāñci khāni vy-atr̥ṇat-svayambhūḥ ।tasmāt-parāṅ paśyati nāntarātman ।kaś cid-dhīraḥ pratyag-ātmānam-aikṣat ।āvr̥tta cakṣur-amr̥tatvam-icchan ॥1॥
    Auswärts die Höhlungen

  • IMG_4683__2_.JPG

  • IMG_4686__2_.JPG