Du suchst gezielt eine bestimmte Information zu Ashtanga Yoga? Dann kannst du hier alle Seiten von AshtangaYoga.info nach einem oder mehreren Stichwörtern durchsuchen.

AYI.info
  • IMG_4752__2_.JPG

  • IMG_4754__2_.JPG

  • IMG_4765__2_.JPG

  • IMG_4779__2_.JPG

  • IMG_4796__2_.JPG

  • Kena Upanishad - Kapitel 1

    Mein AYI(R)    ▸   Mein eLearning / eMTC

    keneshitam patati preshitam manah |kena pranah prathamah praiti yuktah |keneshitam vacham-imam vadanti |chaksuh shrotram ka u devo yunakti ||1||
    केनेषितं पतति प्रेषितं मनः ।केन प्राणः प्रथमः प्रैति युक्तः ।केनेषितां वाचमिमां वदन्ति ।चक्षुः श्रोत्रं क उ देवो युनक्ति ॥१॥
    keneṣitaṁ patati preṣitaṁ manaḥ ।kena prāṇaḥ prathamaḥ praiti yuktaḥ ।keneṣitāṁ vācam-imāṁ vadanti ।cakṣuḥ śrotraṁ ka u devo yunakti ॥1॥
    kena Instrumentalis Singula

  • Kena Upanishad - Kapitel 3

    Mein AYI(R)    ▸   Mein eLearning / eMTC

    brahma ha devebhyo vijigye |tasya ha brahmaṇo vijaye deva amahīyanta |ta aiksantasmakam-evayam vijayo 'smakam-evayam mahimeti ||1||
    ब्रह्म ह देवेभ्यो विजिग्ये ।तस्य ह ब्रह्मṇओ विजये देवा अमह्īयन्त ।त ऐक्षन्तास्माकमेवायं विजयो ऽस्माकमेवायं महिमेति ॥१॥
    brahma ha devebhyo vijigye ।tasya ha brahmaṇo vijaye devā amahīyanta ।ta aikṣantāsmākam-evāyaṁ vijayo 'smākam-evāyaṁ mahimeti ॥1॥
    Es geschah, daß das Brahman für die Götter den S

  • Kena Upanishad - Kapitel 2

    Mein AYI(R)    ▸   Mein eLearning / eMTC

    yadi manyase suvedeti |daharam-evapi nunam tvam vettha brahmano rupam |yad-asya tvam yad-asya deveshv |
    यदि मन्यसे सुवेदेति ।दहरमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं ।यदस्य त्वं यदस्य देवेष्व् ।
    yadi manyase suvedeti ।daharam-evāpi nūnaṁ tvaṁ vettha brahmaṇo rūpaṁ ।yad-asya tvaṁ yad-asya deveṣv ।
    yadi Lokativ Singular yad Pronomen 3. Person wenn manyase 2. Pers

  • Kena Upanishad - Kapitel 4

    Mein AYI(R)    ▸   Mein eLearning / eMTC

    sa brahmeti hovacha |brahmano va etad-vijaye mahiyadhvam iti |tato haiva vidam chakara brahmeti ||1||
    सा ब्रह्मेति होवाच ।ब्रह्मणो वा एतद्विजये महीयध्वम् इति ।ततो हैव विदां चकार ब्रह्मेति ॥१॥
    sā brahmeti hovāca ।brahmaṇo vā etad-vijaye mahīyadhvam iti ।tato haiva vidāṁ cakāra brahmeti ॥1॥
    „Das ist das Brahman“, sprach sie, „das Brahman, welches jenen Sieg erfocht, ob de

  • IMG_4634__2_.JPG