Es ist eine meditative Praxis, das Yoga Sūtra zu chanten. Nutzte die Lautschrift, um die genaue Aussprache zu verstehen und chante in Call & Response mit Ronald das ganze 3. Kapitel.

Yoga Sutra 3: Über Ergebnisse der Yogapraxis

desha-bandhash-chittasya dharana ||1||
देशबन्धश्चित्तस्य धारणा ॥१॥
deśa-bandhaś-cittasya dhāraṇā ॥1॥

tatra pratyayaikatanata dhyanam ||2||
तत्र प्रत्ययैकतानता ध्यानम् ॥२॥
tatra pratyayaikatānatā dhyānam ॥2॥

tad evartha-matra-nirbhasam svarupa-shunyam iva samadhih ||3||
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥३॥
tad evārtha-mātra-nirbhāsaṁ svarūpa-śūnyam iva samādhiḥ ॥3॥

trayam ekatra-sanyamah ||4||
त्रयमेकत्रसंयमः ॥४॥
trayam ekatra-saṁyamaḥ ॥4॥

taj-jayat prajnalokah ||5||
तज्जयात्प्रज्ञालोकः ॥५॥
taj-jayāt prajñālokaḥ ॥5॥

tasya bhumishu viniyogah ||6||
तस्य भूमिषु विनियोगः ॥६॥
tasya bhūmiṣu viniyogaḥ ॥6॥

trayam antarangam purvebhyah ||7||
त्रयमन्तरङ्गं पूर्वेभ्यः ॥७॥
trayam antaraṅgaṁ pūrvebhyaḥ ॥7॥

tad api bahir-angam nirbijasya ||8||
तदपि बहिरङ्गं निर्बीजस्य ॥८॥
tad api bahir-aṅgaṁ nirbījasya ॥8॥

vyutthana-nirodha-sanskarayor abhibhava-pradurbhavau nirodha-ksana-chittanvayo nirodha-parinamah ||9||
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥९॥
vyutthāna-nirodha-saṁskārayor abhibhava-prādurbhāvau nirodha-kṣaṇa-cittānvayo nirodha-pariṇāmaḥ ॥9॥

tasya prashanta-vahita sanskarat ||10||
तस्य प्रशान्तवाहिता संस्कारात् ॥१०॥
tasya praśānta-vāhitā saṁskārāt ॥10॥

sarvarthataikagratayoh ksayodayau chittasya samadhi-parinamah ||11||
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥११॥
sarvārthataikāgratayoḥ kṣayodayau cittasya samādhi-pariṇāmaḥ ॥11॥

tatah punah shantoditau tulya-pratyayau chittasyaikagrata-parinamah ||12||
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥१२॥
tataḥ punaḥ śāntoditau tulya-pratyayau cittasyaikāgratā-pariṇāmaḥ ॥12॥

etena bhutendriyeshu dharma-laksanavastha-parinama vyakhyatah ||13||
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥१३॥
etena bhūtendriyeṣu dharma-lakṣaṇāvasthā-pariṇāmā vyākhyātāḥ ॥13॥

shantoditavyapadeshya-dharmanupati dharmi ||14||
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥१४॥
śāntoditāvyapadeśya-dharmānupātī dharmī ॥14॥

kramanyatvam parinamanyatve hetuh ||15||
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥१५॥
kramānyatvaṁ pariṇāmānyatve hetuḥ ॥15॥

parinama-traya-sanyamad atitanagata-jnanam ||16||
परिणामत्रयसंयमादतीतानागतज्ञानम् ॥१६॥
pariṇāma-traya-saṁyamād atītānāgata-jñānam ॥16॥

shabdartha-pratyayanam itaretaradhyasat sankaras tat-pravibhaga-sanyamat sarva-bhuta-ruta-jnanam ||17||
शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥१७॥
śabdārtha-pratyayānām itaretarādhyāsāt saṁkaras tat-pravibhāga-saṁyamāt sarva-bhūta-ruta-jñānam ॥17॥

sanskara-saksatkaranat purva-jati-jnanam ||18||
संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥१८॥
saṁskāra-sākṣātkaraṇāt pūrva-jāti-jñānam ॥18॥

pratyayasya para-chitta-jnanam ||19||
प्रत्ययस्य परचित्तज्ञानम् ॥१९॥
pratyayasya para-citta-jñānam ॥19॥

na cha tat salambanam tasyavishayi-bhutatvat ||20||
न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥२०॥
na ca tat sālambanaṁ tasyāviṣayī-bhūtatvāt ॥20॥

kaya-rupa-sanyamat tad-grahya-shakti-stambhe chaksuh-prakashasamprayoge 'ntardhanam ||21||
कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगे ऽन्तर्धानम् ॥२१॥
kāya-rūpa-saṁyamāt tad-grāhya-śakti-stambhe cakṣuḥ-prakāśāsaṁprayoge 'ntardhānam ॥21॥

etena shabdady-antardhanam uktam ||
एतेन शब्दाद्यन्तर्धानमुक्तम् ॥
etena śabdādy-antardhānam uktam ॥

sopakramam nirupakramam cha karma tat-sanyamad aparanta-jnanam arishtebhyo va ||22||
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥२२॥
sopakramaṁ nirupakramaṁ ca karma tat-saṁyamād aparānta-jñānam ariṣṭebhyo vā ॥22॥

maitry-adishu balani ||23||
मैत्र्यादिषु बलानि ॥२३॥
maitry-ādiṣu balāni ॥23॥

baleshu hasti-baladini ||24||
बलेषु हस्तिबलादीनि ॥२४॥
baleṣu hasti-balādīni ॥24॥

pravritty-aloka-nyasat suksma-vyavahita-viprakrishta-jnanam ||25||
प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥२५॥
pravr̥tty-āloka-nyāsāt sūkṣma-vyavahita-viprakr̥ṣṭa-jñānam ॥25॥

bhuvana-jnanam surye sanyamat ||26||
भुवनज्ञानं सूर्ये संयमात् ॥२६॥
bhuvana-jñānaṁ sūrye saṁyamāt ॥26॥

chandre tara-vyuha-jnanam ||27||
चन्द्रे ताराव्यूहज्ञानम् ॥२७॥
candre tārā-vyūha-jñānam ॥27॥

dhruve tad-gati-jnanam ||28||
ध्रुवे तद्गतिज्ञानम् ॥२८॥
dhruve tad-gati-jñānam ॥28॥

nabhi-chakre kaya-vyuha-jnanam ||29||
नाभिचक्रे कायव्यूहज्ञानम् ॥२९॥
nābhi-cakre kāya-vyūha-jñānam ॥29॥

kantha-kupe ksut-pipasa-nivrittih ||30||
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥३०॥
kaṇṭha-kūpe kṣut-pipāsā-nivr̥ttiḥ ॥30॥

kurma-nadyam sthairyam ||31||
कूर्मनाड्यां स्थैर्यम् ॥३१॥
kūrma-nāḍyāṁ sthairyam ॥31॥

murdha-jyotishi siddha-darshanam ||32||
मूर्धज्योतिषि सिद्धदर्शनम् ॥३२॥
mūrdha-jyotiṣi siddha-darśanam ॥32॥

pratibhad va sarvam ||33||
प्रातिभाद्वा सर्वम् ॥३३॥
prātibhād vā sarvam ॥33॥

hridaye chitta-samvit ||34||
हृदये चित्तसंवित् ॥३४॥
hr̥daye citta-saṁvit ॥34॥

sattva-purushayor atyantasankirnayoh pratyayavishesho bhogah pararthatvat svartha-sanyamat purusha-jnanam ||35||
सत्त्वपुरुषायोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम् ॥३५॥
sattva-puruṣāyor atyantāsaṁkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthatvāt svārtha-saṁyamāt puruṣa-jñānam ॥35॥

tatah pratibha-shravana-vedanadarshasvada-varta jayante ||36||
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥३६॥
tataḥ prātibha-śrāvaṇa-vedanādarśāsvāda-vārtā jāyante ॥36॥

te samadhav upasarga vyutthane siddhayah ||37||
ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥३७॥
te samādhāv upasargā vyutthāne siddhayaḥ ॥37॥

bandha-karana-shaithilyat prachara-samvedanach cha chittasya para-shariraveshah ||38||
बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥३८॥
bandha-kāraṇa-śaithilyāt pracāra-saṁvedanāc ca cittasya para-śarīrāveśaḥ ॥38॥

udana-jayaj-jala-panka-kantakadishv asanga utkrantish cha ||39||
उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥३९॥
udāna-jayāj-jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca ॥39॥

samana-jayaj jvalanam ||40||
समानजयाज्ज्वलनम् ॥४०॥
samāna-jayāj jvalanam ॥40॥

shrotrakashayoh sambandha-sanyamad divyam shrotram ||41||
श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम् ॥४१॥
śrotrākāśayoḥ saṁbandha-saṁyamād divyaṁ śrotram ॥41॥

kayakashayoh sambandha-sanyamal laghu-tula-samapattesh chakasha-gamanam ||42||
कायाकाशयोः संबन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम् ॥४२॥
kāyākāśayoḥ saṁbandha-saṁyamāl laghu-tūla-samāpatteś cākāśa-gamanam ॥42॥

bahir-akalpita vrittir maha-videha tatah prakashavarana-ksayah ||43||
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥४३॥
bahir-akalpitā vr̥ttir mahā-videhā tataḥ prakāśāvaraṇa-kṣayaḥ ॥43॥

sthula-svarupa-suksmanvayarthavattva-sanyamad bhuta-jayah ||44||
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥४४॥
sthūla-svarūpa-sūkṣmānvayārthavattva-saṁyamād bhūta-jayaḥ ॥44॥

tato 'nimadi-pradurbhavah kaya-sampat tad-dharmanabhighatash cha ||45||
ततो ऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च ॥४५॥
tato 'ṇimādi-prādurbhāvaḥ kāya-saṁpat tad-dharmānabhighātaś ca ॥45॥

rupa-lavanya-bala-vajra-sanhananatvani kaya-sampat ||46||
रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥४६॥
rūpa-lāvaṇya-bala-vajra-saṁhananatvāni kāya-saṁpat ॥46॥

grahana-svarupasmitanvayarthavattva-sanyamad indriya-jayah ||47||
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥४७॥
grahaṇa-svarūpāsmitānvayārthavattva-saṁyamād indriya-jayaḥ ॥47॥

tato mano-javitvam vikarana-bhavah pradhana-jayash cha ||48||
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४८॥
tato mano-javitvaṁ vikaraṇa-bhāvaḥ pradhāna-jayaś ca ॥48॥

sattva-purushanyata-khyati-matrasya sarva-bhavadhishthatritvam sarva-jnatritvam cha ||49||
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥४९॥
sattva-puruṣānyatā-khyāti-mātrasya sarva-bhāvādhiṣṭhātr̥tvaṁ sarva-jñātr̥tvaṁ ca ॥49॥

tad-vairagyad api dosha-bija-ksaye kaivalyam ||50||
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥५०॥
tad-vairāgyād api doṣa-bīja-kṣaye kaivalyam ॥50॥

sthany-upanimantrane sanga-smayakaranam punar anishta-prasangat ||51||
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥५१॥
sthāny-upanimantraṇe saṅga-smayākaraṇaṁ punar aniṣṭa-prasaṅgāt ॥51॥

ksana-tat-kramayoh sanyamad vivekajam jnanam ||52||
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥५२॥
kṣaṇa-tat-kramayoḥ saṁyamād vivekajaṁ jñānam ॥52॥

jati-laksana-deshair anyatanavachchhedat tulyayos tatah pratipattih ||53||
जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ॥५३॥
jāti-lakṣaṇa-deśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ ॥53॥

tarakam sarva-vishayam sarvatha-vishayam akramam cheti vivekajam jnanam ||54||
तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥५४॥
tārakaṁ sarva-viṣayaṁ sarvathā-viṣayam akramaṁ ceti vivekajaṁ jñānam ॥54॥

sattva-purushayoh shuddhi-sanye kaivalyam iti ||55||
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥५५॥
sattva-puruṣayoḥ śuddhi-sāmye kaivalyam iti ॥55॥

Nachrichten und Bewertungen

Deine Bewertung:

  • Profile Image

    Carina Wichmann

    am 29.11.2023

    Hallo Ronald,
    vielen herzlichen Dank für die tolle Aufbereitung des Yoga Sutra. Wäre es bitte noch möglich die Tonaufnahme des dritten Kapitels einzubinden?
    Namaste
    Carina Hallo Ronald,
    vielen herzlichen Dank für die tolle Aufbereitung des Yoga Sutra. Wäre es bitte noch möglich die Tonaufnahme des dritten Kapitels einzubinden?
    Namaste
    Carina

    • Hallo Carina,
      wau. Freue mich. Da steckt wirklich viel Liebe drin.
      - Aufnahmen kommen noch.
      Namaste und bis ganz bald
      Ronald Hallo Carina,
      wau. Freue mich. Da steckt wirklich viel Liebe drin.
      - Aufnahmen kommen noch.
      Namaste und bis ganz bald
      Ronald