Philosophie ▸ Quelltexte und Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~indriyaa.nii=ndriyaa=rthebhyo;_yat+patyaaharati_sphu.tam_|~~ ~i~indriyaa.ni~~ Nominativ Plural ~ [...] Akkusativ Singular sphuṭa Adjektiv vollständig ~h2~yogii_kumbhakam+aasthaaya;_pratyaahaara.h_sa_ucya [...] Zurückziehen der Sinne (pratyāhāra) genannt. ~h2~yad+yat+pa”syati_cak.surbhyaa.m;_tat+tad+aatme=ti
Philosophie ▸ Quelltexte und Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~vaayu.m_nirudhya_medhaavii;_jiivanmukto_bhaved+dhruvam_|~~ ~i~vaayum~~ Akkusativ Singular vāyu [...] Akkusativ Singular dhruva Adjektiv sicherlich ~h2~samaadhi.h_samataa=vasthaa;_jiivaatma-paramaatmano [...] ~~) und der höchsten Seele (paramātman). ~h2~yadi_syaad+deham+utsra.s.tum;+ichaa_ced+uds.rjet+
Philosophie ▸ Quelltexte und Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~yama”s+ca_niyama”s+cai=va*;_aasana.m_ca_tata.h_param_|~~ ~i~yama.h~~ Nominativ Singular yama [...] para Adjektiv hinaus über, jenseits, nach ~h2~praa.naa=yaama”s+caturtha.h_syaat;+pratyaahaaras+ [...] das Zurückziehen der Sinne (pratyāhāra). ~h2~tatas+tu_dhaara.naa_proktaa;_dhyaana.m_saptamam+ucyate_|~~
Philosophie ▸ Quelltexte und Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
Zunge ~h2~uttabhya_cibuka.m_vak.sa.h;_sa.msthaapya_pavana.m_“sanai.h_||37||~~ ~i~uttabhya_~~ 2. Person [...] ~h2~catur-aa”siiti-lak.sesu;_aasane.suu=ttama.m_“s.r.nu_|~~ catus Dvandva-Kompositum catus [...] Singular Imperativ śrū Verbalwurzel höre ~h2~aadi-naathena_sa.mprokta.m;_padmaa=sanam+iho=cyat
Philosophie ▸ Quelltexte und Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~evam-abhyaasa-yogena;_siddhir+aara.mbha-sa.mbhavaa_|~~ ~i~evam-~~ evam Partikel so, auf diese [...] Substantiv Feminin Entstehung, Geburt, Eintreten ~h2~tato_bhaved+gha.taa=vasthaa;_pavanaa=bhyaasina.h_ [...] kultiviert (pavanābhyāsinaḥ | abl sg). ~h2~praa.naa=paanau_mano-vaayuu;_jiivaa=tma-param-aatmanau_|~~
Philosophie ▸ Quelltexte und Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~no_cec+chi.syaa_hi_bahavo;_bhavanty+eva_na_sa.m”saya.h_|~~ ~i~no_~~ no Partikel und nicht cet [...] Singular saṁśaya Substantiv Maskulin Zweifel ~h2~sva-sva-kaarye.su_yogii=ndra.m;_praarthayanti_na_sa [...] Singular saṁśaya Substantiv Maskulin Zweifel ~h2~tat-karma-kara.na-vyagra.h;_svaa=bhyaase_vism.rto
Philosophie ▸ Quelltexte und Sanskrit ▸ Dattatreyayogashastra (Ronald, Nils Jacob)
~h2~kara.na.m_vipariitaa=khyaa.m;_sarva-vyaadhi-vinaa”sanam_|~~ ~i~kara.nam~~ Nominativ Singular kara [...] auseinander, getrennt ~iñāśana Adjektiv zerstörend ~h2~nityam+abhyaasa-yuktasya;_ja.thara-gnir+vivardhat [...] dessen Feuer (agni) im Bauch steigert sich. ~h2~aahaaro_bahulas+tasya;_sa.mpaadya.h_saa”nk.rte_dhruvam_|~~
Philosophie ▸ Quelltexte und Sanskrit ▸ Shvetashvatara Upanishad ▸ SVU 1 (Ronald, Nils Jacob)
Upanishad 1.-13-16: Rezitiert von Dr. Ronald Steiner am 1.2.2021 Lerne mit Dr. Ronald Steiner diesen Abschnitt [...] Dich wirken zu lassen. Hier geht es zum Video >> ~h2~vahner+yathaa,_yoni-gatasyamuurtir;+na_d.rsyate,_ [...] naśa Substantiv Maskulin das Verschwinden ~h2~sa_bhuuya_eve,=ndhana-yoni-g.rhyas;+tad+vo=bhaya.m_vai