Du suchst gezielt eine bestimmte Information zu Ashtanga Yoga? Dann kannst du hier alle Seiten von AshtangaYoga.info nach einem oder mehreren Stichwörtern durchsuchen.
Philosophie ▸ Quelltexte und Sanskrit ▸ Yoga Sutra ▸ Yoga Sutra 3: UEber Ergebnisse der Yogapraxis (Ronald, Laura)
shrotrakashayoh sambandha-sanyamad divyam shrotram ||41|| श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम् ॥४१॥ śrotrākāśayoḥ saṁbandha-saṁyamād divyaṁ śrotram ॥41॥ śrotra Dvandva -Kompositum śrotra Subst
udana-jayaj-jala-panka-kantakadishv asanga utkrantish cha ||39|| उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥३९॥ udāna-jayāj-jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca ॥39॥ udāna Tatpuruṣa -Komposi
kramanyatvam parinamanyatve hetuh ||15|| क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥१५॥ kramānyatvaṁ pariṇāmānyatve hetuḥ ॥15॥ krama Tatpuruṣa -Kompositum Lokativ krama Substantiv Maskulin Verlauf, Abfolge kr