Wir bitten um Entschuldigung, die von Dir angefragte Seite existiert leider nicht mehr. Du kannst auch eine neue Suche starten oder das Menü nutzen und so zu Deinem Ziel gelangen.
Philosophie ▸ Quelltexte und Sanskrit ▸ Yoga Sutra ▸ Yoga Sutra 3: UEber Ergebnisse der Yogapraxis (Ronald, Laura)
shrotrakashayoh sambandha-sanyamad divyam shrotram ||41|| श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम् ॥४१॥ śrotrākāśayoḥ saṁbandha-saṁyamād divyaṁ śrotram ॥41॥ śrotra Dvandva -Kompositum śrotra Subst
bahir-akalpita vrittir maha-videha tatah prakashavarana-ksayah ||43|| बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥४३॥ bahir-akalpitā vr̥ttir mahā-videhā tataḥ prakāśāvaraṇa-kṣayaḥ ॥43॥ bahis Ta
udana-jayaj-jala-panka-kantakadishv asanga utkrantish cha ||39|| उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥३९॥ udāna-jayāj-jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca ॥39॥ udāna Tatpuruṣa -Komposi
ksana-tat-kramayoh sanyamad vivekajam jnanam ||52|| क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥५२॥ kṣaṇa-tat-kramayoḥ saṁyamād vivekajaṁ jñānam ॥52॥ kṣaṇa Dvandva -Kompositum kṣaṇa Substantiv Maskulin Mom
Community ▸ YogiFinder ▸ AYI(R) Schulen
Philosophie ▸ Quelltexte und Sanskrit ▸ Yoga Sutra ▸ Yoga Sutra 2: UEber die spirituelle Praxis (Ronald, Laura)
Yoga Sutra Kapitel 2 Satz 10-11: Gesungen für Call&Response von Dr. Ronald Steiner am 11.12.2020 te
Yoga Surta Kapitel 2: Call & Response Chant von Dr. Ronald Steiner vom Yoga Sūtra Kapitel 2 Satz 30-34
etena bhutendriyeshu dharma-laksanavastha-parinama vyakhyatah ||13|| एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥१३॥ etena bhūtendriyeṣu dharma-lakṣaṇāvasthā-pariṇāmā vyākhyātāḥ ॥13॥ etena
kramanyatvam parinamanyatve hetuh ||15|| क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥१५॥ kramānyatvaṁ pariṇāmānyatve hetuḥ ॥15॥ krama Tatpuruṣa -Kompositum Lokativ krama Substantiv Maskulin Verlauf, Abfolge kr