Wir bitten um Entschuldigung, die von Dir angefragte Seite existiert leider nicht mehr. Du kannst auch eine neue Suche starten oder das Menü nutzen und so zu Deinem Ziel gelangen.
Workshops & Ausbildung ▸ Yogalehrerausbildung ▸ Expert Convention
AYI® Expert Convention: Dein jährliches Update Uhrzeit Inhalt 07:30 Prāṇāyāma 08:15 Mysore Style 14:30 Meditation 15:00 Unterrichtstechniken Adjustments 2. Serie 16:30 geführter Stunde (Techniken und
Workshops & Ausbildung ▸ Yogalehrerausbildung ▸ Inspired Quereinstieg
Bewerbung Bewerbe Dich jetzt und sei dabei! AYI® Quereinstieg: Exklusiv für Yogalehrer*innen Tagesablauf 07:00 Uhr Pranayama 08:00 Uhr Mysore Style 11:00 Uhr Brunch 13:30 Uhr Meditation 14:30 Uhr Unte
Mein AYI(R)
Nachrichten 0 Nachrichten Keine Nachrichten.
Philosophie ▸ Quelltexte und Sanskrit ▸ Yoga Sutra ▸ Yoga Sutra 3: UEber Ergebnisse der Yogapraxis (Ronald, Laura)
sattva-purushanyata-khyati-matrasya sarva-bhavadhishthatritvam sarva-jnatritvam cha ||49|| सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥४९॥ sattva-puruṣānyatā-khyāti-mātrasya
sthula-svarupa-suksmanvayarthavattva-sanyamad bhuta-jayah ||44|| स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥४४॥ sthūla-svarūpa-sūkṣmānvayārthavattva-saṁyamād bhūta-jayaḥ ॥44॥ sthūla Dvandva -Komp
grahana-svarupasmitanvayarthavattva-sanyamad indriya-jayah ||47|| ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥४७॥ grahaṇa-svarūpāsmitānvayārthavattva-saṁyamād indriya-jayaḥ ॥47॥ grahaṇa Dvandva
shrotrakashayoh sambandha-sanyamad divyam shrotram ||41|| श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम् ॥४१॥ śrotrākāśayoḥ saṁbandha-saṁyamād divyaṁ śrotram ॥41॥ śrotra Dvandva -Kompositum śrotra Subst
bahir-akalpita vrittir maha-videha tatah prakashavarana-ksayah ||43|| बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥४३॥ bahir-akalpitā vr̥ttir mahā-videhā tataḥ prakāśāvaraṇa-kṣayaḥ ॥43॥ bahis Ta