Du suchst gezielt eine bestimmte Information zu Ashtanga Yoga? Dann kannst du hier alle Seiten von AshtangaYoga.info nach einem oder mehreren Stichwörtern durchsuchen.
Philosophie ▸ Quelltexte und Sanskrit ▸ Yoga Sutra ▸ Yoga Sutra 1: UEber die vollkommene Einheitserfahrung (Ronald, Laura)
Yoga Sutra 1.23-26: Call & Response Chant von Dr. Ronald Steiner vom Yoga Sūtra Kapitel 1 Satz 23-26 (24.5.2020) ishvara-pranidhanad va ||23|| ईश्वरप्रणिधानाद्वा ॥२३॥ īśvara-praṇidhānād vā ॥23॥ īśvara
Yoga Sutra 1.27-29: Call & Response Chant von Dr. Ronald Steiner vom Yoga Sūtra Kapitel 1 Satz 27-29 (24.5.2020) tasya vachakah pranavah ||27|| तस्य वाचकः प्रणवः ॥२७॥ tasya vācakaḥ praṇavaḥ ॥27॥ tasya
Philosophie ▸ Quelltexte und Sanskrit ▸ Yoga Sutra ▸ Yoga Sutra 3: UEber Ergebnisse der Yogapraxis (Ronald, Laura)
shabdartha-pratyayanam itaretaradhyasat sankaras tat-pravibhaga-sanyamat sarva-bhuta-ruta-jnanam ||17|| शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥१७॥ śabdārtha-praty
kaya-rupa-sanyamat tad-grahya-shakti-stambhe chaksuh-prakashasamprayoge 'ntardhanam ||21|| कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगे ऽन्तर्धानम् ॥२१॥ kāya-rūpa-saṁyamāt tad-grāhya-śak
maitry-adishu balani ||23|| मैत्र्यादिषु बलानि ॥२३॥ maitry-ādiṣu balāni ॥23॥ maitrī Dvandva -Kompositum maitrī Substantiv Feminin Freundlichkeit ādiṣu Lokativ Plural ādi Adjektiv etc., beginnend mit b
bhuvana-jnanam surye sanyamat ||26|| भुवनज्ञानं सूर्ये संयमात् ॥२६॥ bhuvana-jñānaṁ sūrye saṁyamāt ॥26॥ bhuvana Tatpuruṣa -Kompositum Genitiv bhuvana Substantiv Neutrum Welt bhuvana Substantiv Neutrum
nabhi-chakre kaya-vyuha-jnanam ||29|| नाभिचक्रे कायव्यूहज्ञानम् ॥२९॥ nābhi-cakre kāya-vyūha-jñānam ॥29॥ nābhi Tatpuruṣa -Kompositum Lokativ nābhi Substantiv Feminin Nabel cakre Lokativ Singular cakra
sattva-purushayor atyantasankirnayoh pratyayavishesho bhogah pararthatvat svartha-sanyamat purusha-jnanam ||35|| सत्त्वपुरुषायोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञ
Philosophie ▸ Quelltexte und Sanskrit ▸ Yoga Sutra ▸ Yoga Sutra 4: UEber innere Freiheit (Ronald, Laura)
Call & Response Rezitation von Dr. Ronald Steiner vom Yoga Sūtra Kapitel 4 Satz 29-32 (11.4.2020) prasankhyane 'py akusidasya sarvatha vivekakhyater dharma-meghas-samadhih ||29|| प्रसंख्याने ऽप्यकुसीद
Call & Response Rezitation von Dr. Ronald Steiner vom Yoga Sūtra Kapitel 4 Satz 22-24 (11.4.2020) chiter apratisankramayas tad-akarapattau sva-buddhi-samvedanam ||22|| चितेरप्रतिसंक्रमायस्तदाकारापत्तौ