Du suchst gezielt eine bestimmte Information zu Ashtanga Yoga? Dann kannst du hier alle Seiten von AshtangaYoga.info nach einem oder mehreren Stichwörtern durchsuchen.

AYI.info
  • GD0A8153.jpg

  • Advanced Ausbildung

    Mein AYI(R)

    Nachrichten 0 Nachrichten Keine Nachrichten.

  • IMGL0905-2.jpg

  • Yoga Sutra 3.49-51: Die Erfahrung von Harmonie (Sattva) ist nicht Dein Wesenskern (Purusha)

    Philosophie    ▸   Quelltexte und Sanskrit    ▸   Yoga Sutra    ▸   Yoga Sutra 3: UEber Ergebnisse der Yogapraxis (Ronald, Laura)

    sattva-purushanyata-khyati-matrasya sarva-bhavadhishthatritvam sarva-jnatritvam cha ||49|| सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥४९॥ sattva-puruṣānyatā-khyāti-mātrasya

  • Yoga Sutra 3.44-46: Ein mit Bewußtsein erfüllter Körper

    Philosophie    ▸   Quelltexte und Sanskrit    ▸   Yoga Sutra    ▸   Yoga Sutra 3: UEber Ergebnisse der Yogapraxis (Ronald, Laura)

    sthula-svarupa-suksmanvayarthavattva-sanyamad bhuta-jayah ||44|| स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥४४॥ sthūla-svarūpa-sūkṣmānvayārthavattva-saṁyamād bhūta-jayaḥ ॥44॥ sthūla Dvandva -Komp

  • Yoga Sutra 3.47-48: Vom Schein zum Sein - Wie Du Deine Sinne klärst

    Philosophie    ▸   Quelltexte und Sanskrit    ▸   Yoga Sutra    ▸   Yoga Sutra 3: UEber Ergebnisse der Yogapraxis (Ronald, Laura)

    grahana-svarupasmitanvayarthavattva-sanyamad indriya-jayah ||47|| ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥४७॥ grahaṇa-svarūpāsmitānvayārthavattva-saṁyamād indriya-jayaḥ ॥47॥ grahaṇa Dvandva

  • Yoga Sutra 3.41-42: Meditation auf den Klang und den Körper im Raum

    Philosophie    ▸   Quelltexte und Sanskrit    ▸   Yoga Sutra    ▸   Yoga Sutra 3: UEber Ergebnisse der Yogapraxis (Ronald, Laura)

    shrotrakashayoh sambandha-sanyamad divyam shrotram ||41|| श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम् ॥४१॥ śrotrākāśayoḥ saṁbandha-saṁyamād divyaṁ śrotram ॥41॥ śrotra Dvandva -Kompositum śrotra Subst

  • Yoga Sutra 3.43: Die spirituelle Dimension des Todes

    Philosophie    ▸   Quelltexte und Sanskrit    ▸   Yoga Sutra    ▸   Yoga Sutra 3: UEber Ergebnisse der Yogapraxis (Ronald, Laura)

    bahir-akalpita vrittir maha-videha tatah prakashavarana-ksayah ||43|| बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥४३॥ bahir-akalpitā vr̥ttir mahā-videhā tataḥ prakāśāvaraṇa-kṣayaḥ ॥43॥ bahis Ta

  • Yoga Sutra 3.39-40: Feinstoffliche Energien und ihre Wirkung

    Philosophie    ▸   Quelltexte und Sanskrit    ▸   Yoga Sutra    ▸   Yoga Sutra 3: UEber Ergebnisse der Yogapraxis (Ronald, Laura)

    udana-jayaj-jala-panka-kantakadishv asanga utkrantish cha ||39|| उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥३९॥ udāna-jayāj-jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca ॥39॥ udāna Tatpuruṣa -Komposi

  • Kumiko_vor_dem_Baum.jpg